________________
-
अनुयोगद्वारसूत्रे २४ न भवति, नायिचे अनागतकालेऽपि भविष्यति । तथापि भव्यजनविबोधनार्थाय
वृक्षपत्राणां समृद्धेरसमृद्धश्च श्रवणतो भव्यानां सांसारिकसमृद्धिषु विरांगो भव. विंति हेतोः खलं एषा उपमा कृतेति । अयं भाव:- 'जह तुम्भे वह अम्हे' इत्यत्र किसलयपत्रीणामवस्थयों पाण्डुपत्रावस्था उपमीयते । उपमानभूता किसलंय. पत्रावस्था तत्काले विद्यमानत्वात् संती, उपमेयभूता पाण्डुपत्राणां तथाविधाऽवस्था तु अविद्यमानत्वादसती । तथा-'तुम्भे वि होहिहा जहा अम्हे' इत्यत्र पाण्डुपत्रासस्था तस्कालवर्तित्वात् सती, किसलयानां तथाविधाऽवस्था तु भविष्यकाल भावित्वात् तत्कालेऽविद्यमानत्वादसती । इस्थमसव सता उपमीयते । इति तृतीयो होता नहीं है, कभी हुभा नहीं है और न आगे भी होगा, परन्तु ऐसी जो उपमा प्रकट की गई है, वह भव्यजनों को समझाने के लिये ही प्रकट की गई है। वृक्षपत्रों की समृद्धि और अंसमृद्धि के श्रवण से भन्यजीवों को संसारिक समृद्धि के ऊपर चिराग मात्र जगे केवल इसी अभिप्राय से यह अन्योक्ति यहां कही गई है । 'जह तुम्भे तह अम्हे यहां किसलय पत्रों की अवस्था से पाण्डपन की अवस्था उपमित हुई है। उपमानभून किसलयपत्रावस्था-लस्काल में विद्यमान होने से सद्रूपं है और उपमेयभूत तथाविध पाण्डुपत्रावस्था अविद्यमान होने से असं. धूप है। तथा 'तुम्भे वि अहोहि हा जहा अम्हें 'यहां पाण्डुपत्रावस्था तत्कालवर्ती होने के कारण सद्रूप है और किसलयों की तथाविध अवस्था भविष्यत् कालघर्ती होने के कारण तत्काल में मौजूद न होने से असद्रूप है। इस प्रकार असत् सत् से उपमित हुआ દિવસે સંભવી શકે જ નહિ, આવી વાતચીત ન કઈ દિવસે થઈ છે, ને હવે પછી કેઈપણ દિવસે થશે, પણ અહીં જે ઉપમા પ્રકટ કરવામાં આવી છે, તે ભયંજનાને સમજાવવા માટે જ પ્રકટ કરવામાં આવી છે, વૃક્ષપત્રોની સમૃદ્ધિ અને આ સંમૃદ્ધિના શ્રવણથી ભવ્ય જીવોને સાંસારિક સમૃદ્ધિ વિશે જે વિશગંભાવ ઉત્પન્ન થાય ફક્ત તે માટે જ આ અન્યોક્તિ અહી કહેવામાં भाबी छ, 'जह तुन्भे तह अम्हे' मी सयपत्रानी अवस्था १3 पांडपनी અવસ્થા ઉપમિત થયેલી છે. ઉપમાનભૂત કિસલયપત્રાવસ્થા-તત્કાલમાં હોવાથી સદરૂપ છે, અને ઉપમેયત તથાવિધ પાંડપત્રાવસ્થા અવિદ્યમાન
पाया अस६३५ छे. मला 'तुब्भे वि अहोहि हा जहा अम्हे' ही પાંડુપત્રાવસ્થા તત્કાલવતી હોવાથી સાદુરૂપ છે અને કિસલયોની તથાવિધ અવસ્થા ભવિષ્યત્ કાલવતી હોવા બદલ તત્કાલમાં વિદ્યમાન ન હોવાથી અસદુરૂપ છે. આ પ્રમાણે અસત્ સત્ વડે ઉપમિત થયેલ જાણવું જોઈએ,