________________
अनुयोगचन्द्रिका टौको सूत्र २२९ प्रदेशदृष्टान्तैन नयंप्रमाणम् ०५ पतो भण-धम्मे य से पएसे य से पएसे धम्मे-धर्मश्च स प्रदेशश्च स प्रदेशो धर्मः. इत्यादि । इत्थं च सप्तमीतत्पुरुष सन्देहो न भाति । अत्र धर्मात्मक प्रदेशः समस्त स्तिकायाभेदेन समानाधिकरणतयोच्यते, अतः प्रदेशोऽपि धर्मः। एवम् अधर्मात्मकः प्रदेशः अधर्मः, आकाशात्मकः. प्रदेशः आकाश इति । तथाजीवश्च स मदेशश्च स प्रदेशो नो जीवा, स्कन्धश्च स प्रदेशश्च स प्रदेशो नो स्कन्धः। अयं भावा-अनन्त जीवात्मकसमस्तजीवास्तिकायस्यैकदेश एक जीवो भवति, तस्य प्रदेशः समस्तजीवास्तिकायाद भिन्न एव भवति, अत: कहते हैं तो ऐसा मत कहों-तात्पर्य यह है कि यदि सप्तम्पन्त तत्पुरुष समास को लेकर 'धम्मे परसे' ऐसा कहते हो तो धर्म और प्रदेश में भेद प्रसक्त होता है । जैसे 'कुण्डे बदराणि' में भेद है । यदि कर्म धार य समास को आश्रित कर कहते हो तो ऐसा कहो कि 'धम्मे य पएसे य से धम्मे' इस प्रकार से कहने पर ससमी तत्पुरुष समास का संदेह नहीं होता है । कर्मधारय समास में धर्मा. स्मक जो प्रदेश है उसका समस्त धर्मास्तिकाय के साथ अभेदरूप होने के कारण समानाधिकरण हो जाता है । इसलिये प्रदेश भी धी. स्मिकायरूप बन जाता है । इसी प्रकार (अधर्मात्मकः प्रदेशः अधर्म:, आकाशात्मकाप्रदेशः आकशः 'जीवश्च स प्रदेशश्च स प्रदेशोनो जीवा स्कन्धश्च स प्रदेशश्च स प्रदेशो नो स्कन्धः) यहां पर भी जानना चाहिये। तात्पर्य कह है कि-'अनन्तजीवात्मक समस्त जीवास्तिकाय है उसका સમાસના આધારે કહી રહ્યા છીએ તે આ ખબર નથી તાત્પર્ય એ છે કે a सभ्यन्त तत्पुरुष समासना आधारे "धम्मे परसे" या तो IA भने प्रदेशमा ले प्रसsa थाय छे. भ. "कुण्डे बदरणि"भा ह .. त म धारय समासना साधारे ४ छ। तो माम 'धम्मे य
से य से परसे धम्मे' रीते ४ाथी सभी तत्५३५ समास विष 2. ઉન્ન થતો નથી. કર્મધારય સમાસમાં ધમાંત્મક જે પ્રદેશ છે. ક સમસ્ત ધર્માસ્તિકાયની સાથે અભેદરૂપ હોવાથી સમાનાધિકરણ થઇ જાય છે. એટલા માટે આ પ્રદેશે પણ ધર્માસ્તિકાયરૂપ થઈ જાય છે. मा प्रभार (अधर्मात्मकः प्रदेशः अधर्मः, आकाशात्मकः प्रदेशः आकाशः जीवश्व म प्रदेशश्च स प्रोशो नो जीवः स्कन्धश्च स 'प्रदेशच स प्रदेशो नोस्कन्धः) અહીં પણ જાણી લેવું જોઈએ. તાત્પર્ય આ પ્રમાણે છે કે “અનંત જીવાત્મક સમરત જીવાસ્તિકાય છે, તેને એકદેશ એક જીવ છે, તેને જે