________________
५७६
अनुयोगद्वारसूत्रे अविसुद्धो गमो भणइ-लोगे वतामि। लोगे तिविहे पण्णते, तं जहा-उड्डलोए अहोलोए तिरियलोए, तेसु सव्वेसु तुवं वससि ?। विसुद्धो णेगमो भणइ-तिरियलोए वसामि। तिरियलोए जंबूद्दीवाइया सयंभूरमणपज्जवसाणा असंखिजा दीवसमुद्दा पण्णता, तेसु सव्वेसु तुवं वससि?। विसुद्धतराओ गमो भणइ--जंबुद्दीवे वसामि। जंबूदीवे दस खेत्ता पण्णत्ता, तं जहाभरहे एरवए हेमवए एरण्णवए हरिवस्से रम्मगवस्से देवकुरु उत्तरकुरू पुश्वविदेहे अवरविदेहे, तेसु सम्वेसु तुवं वससि । विसुद्धतराओ णेगमो भणइ-भरहे वासे वसामि। भरहे वासे दुविहे पण्णते, तं जहा-दाहिणभरहे उत्तड्डभरहे य, तेसु दोसु तुर्व वससि?। विसुद्धतराओ णेगमो भणइ-दाहिणड्डभरहे वसामि। दाहिणड्डभरहे अणेगाई गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमतंवाइसन्निवेसाई, तेसु सम्बेसु तुवं वत्सपि । विसुद्धतराओ णेगमो भणइ-पाडलिपुत्ते वसामि। पाडलिपुत्ते अणेगाइं गिहाइं, तेसु सम्वेसु तुवं वससि?। विसुद्धतराओ णेगमो भणइ-देवदत्तस्त घरे वसामि। देवदत्तस्स घरे अणेगा कोहगा, तेसु सब्बेसु तुवं वससि ? विसुद्धतराओ गमो भणइ. गम्भघरे वसामि। एवं विसुद्धस्स णेगमस्स क्समाणो। एवमेव ववहारस्सवि। संगहस्स संथारसमारूढो वसइ। उज्जुयस्त जेसु आगासपएसेसु ओगाढो तेसु वसइ। तिण्हं सदनयाणं आयभावे वसइ । से तं वसहिदिहतेणं ॥सू०२२८॥
aa