________________
.
.....
..
.
..
अनुयोगद्वारसूत्र 'छाया-अथ किं तत् स्थापनाप्रमाणम् ? स्थापनाममाणं-सप्तविधं प्रज्ञप्त, तद्यथा-नक्षत्रदेववाकुलं पापण्डगणं च जीवितहेतु । अभिप्रायिकनाम स्थापनानाम तु सप्तविधम् । अंथ किं तत् नक्षत्रनाम ?, नक्षत्रनाम-कृत्तिकासु जातः कार्तिका, कृत्तिकादत्तः कृत्तिकाधर्मः कृतिकाशर्मा कृत्तिकादेवः कृत्तिकादास., कृत्तिकासेना, कृत्तिकारक्षितः। रोहिणीषु जातः-रौहिणेयः, रोहिणीदत्तः रोहिणीधर्मः, रोहिणीशर्मा, रोहिणीदेवः, रोहिणीदासः, रोहिणीसेना, रोहिणीरक्षितश्च । एवं सर्व नक्षत्रेषु नामानि भणितव्यानि । अत्र संग्रहणीगाथा:-कृत्तिका१ रोहिणीर मृगशिराः३ आश्वि४ पुनर्वसूच५ पुष्यं च६। ततश्च अश्लेषा७ मघाट द्वे फल्गुन्यौ च९-१०॥१॥ हस्तः११ चित्रा१२ स्वाति:१३ विशाखा१४ तथा च भवति अनुराधा१५ । ज्येष्ठा१६ मूला१७ पूर्वाषाढा१८ तथा उत्तरा१९ चैव ॥२॥ अभिजित् २० श्रवणा२१ धनिष्ठा२२ शतभिपग् २३ द्वे च भवतः भाद्रपदे २४-२५। रेवती२६ अश्विनी२७ भरणी२८ एषा नक्षत्रपरिपाटिः॥३॥ तदेवत नक्षत्रनाम । अथ किं तत् देवता नाम ? देवतानाम-अग्निदेवतासु जातः आग्निकः, अग्निदत्तः, अग्निशर्मा, अग्निधर्मः, अग्निदेवः, अग्निदासः, अग्निसेनः अग्निरक्षितः। एवं सर्वनक्षत्रदेवता नामानि भणितव्यानि । अनापि संग्रहणी गाथा:-अग्निः१ प्रजापतिः२ सोमो३ रुद्रः४. अदितिः५ बृहस्पतिः६ सर्पः७। पितरो८ भोऽर्यमा९-१० सविता११ त्वष्टा१२ वायुश्च १३ इन्द्राग्निः१४॥१॥ मित्र१५ इन्द्रो१६ नि ति:१७ अम्भ:१८ विश्वश्व१९ ब्रह्मा२० विष्णुः२१। वसुवरुणः२२-२३ अजो२४ विवदि.२५ पूषा२६ अश्वो२७ यमश्चैव२८॥१॥ तदेतत् देवतानाम । अथ कि तत् कुलनाम?, कुलनाम-उग्रा, भोगः, रांजन्यः, क्षत्रियः, ऐक्ष्वाका, ज्ञातः, कौरव्यः । तदेवत् कुलनाम । अथ किं तत् पापण्डनाम ?२ श्रमणश्च पाण्डुराङ्गो भिक्षुः कापालिकश्च तापसः। परिव्राजकः। तदेतत् पापण्डनाम। अथ किं तद् गणनाम? गणनाम-मल्ला, मल्लदत्तः, मल्लधर्मः, मल्ळशर्मा, मल्लदेवः, मल्लदासः, मल्लसेना, मल्लरक्षितः। तदेतद् गणनाम । अथ किं तत् जीवितनाम ?, जीवितनाम-अव. करकर, उत्कुरुटका, उज्झितका, कचचरकः, शूर्पकः। तदेतत् जीवितनाम । अथ किं तत् अभिमायिकनाम ? अमिमायिकनाम,-अम्बका, निम्बका, बकुलका, पलाशंकः, स्नेहकः, पीलुकः, करीरकः, तदेतत् अभिप्रायिकनाम। तदेतत् स्थापनांप्रमाणम् ॥ सू० १८३ ॥
टीका-'से किं तं ठवणप्पमाणे' इत्यादि
अथ किं तत् स्थापनाप्रमाणम् ? स्थापनाममाणेन यद नाम निष्पद्यते तत् कि-विविधम् ? इति शिष्यप्रश्नः। उत्तरयति-स्थापनानाम हि नक्षत्रनामदेवनाम