________________
अनुयोगचन्द्रिका टीका सूत्र २२२ दृष्टसाधर्म्यवदनुमाननिरूपणम्
५२३
,
जलपूर्णकुण्डादिदर्शनात् तद्देशवदिति । इत्थमतीतस्य वृष्टिलक्षणविषयस्य परि च्छेदः । अथ वर्त्तमानकालेन ग्रहणं यथा भवति तथाह - 'से किं तं षडुप्पण्णकालग्गहणं' इत्यादिना । कस्मिंश्चिद् देशे कचिद् गतः, तंत्र गोचराग्रगतं - गोचराय = मिक्षायै अग्रगतम् = प्रथमतो गतं चिच्छदितप्रचुर मक्तपानम् - विच्छर्दितं = गृहिभिः प्रदत्तं प्रचुरं मक्तपानं यस्मै तथाविधं साधु दृष्ट्वा तेन साध्यते = अनुमीयते, यथा - सुभिक्षमिह वर्तते इति । अनुमानप्रयोगश्चेत्थम् - अयं देशः सुभिक्षः, साधूनां तद्धेतुकप्रचुर भक्तपानलाभदर्शनात्, तदेशवदिति । अथ भविष्यत्कालेन ग्रहणं यथा भवति तथाह - ' से किं तं अणागयकालग्गही' इत्यादि । अयं भावःअभ्रस्य =आकाशस्य निर्मलत्वम्, कृष्णवर्णा गिरयः सविद्युतो = विद्युत्सहिता
3
,
अतीतकाल ग्रहण है । यहां ग्राह्य वस्तु सुवृष्टि है । इसका अतीतकाल में होना अनुमान द्वारा ग्रहण किया गया है । (से किं पडुप्पण्णकालं-गहणं) हे भदन्त । प्रत्युत्पन्नकाल से ग्रहण क्या है ।
:
उत्तर--(पडुप्पण्ण कालग्गहणं) प्रत्युत्पन्न काल से ग्रहण इस प्रकार है- ( साहुं गोयर गगयं विच्छड्डियपलर भत्तपाणं पासित्ता देणं साहिज्जइ जहा सुभिक्खे वहद्द) भिक्षा के लिये निकले हुए साधुको कि'जिसे गृहस्थोंने प्रचुरभक्तपान दिया है, देखा तब देखकर उसने अनुमान लगाया कि - 'यहां सुभिक्ष है । 'अनुमान प्रयोग यहाँ ऐसा करना - 'अस्मिन् देशे ? सुभिक्षः साधूनां तद्धेतुक प्रचुर भक्तपानलाभदर्शनात् तद्देशवत्' (से किं तं अणागयकालग्गहणं) हे भदन्त ! अनागतकाल से ग्रहण क्या है ? (अणागयकालग्गहणं) अनगितकाल से ग्रहण इस प्रकार से है - ( अन्भस्स निम्मलतं, कसिणा य गिरी, सविज्जुया
-
.
ગ્રાહ્ય વસ્તુ સુવૃષ્ટિ છે. આનું અતીતકાળમાં થવું તે અનુમાન વર્ક ગ્રહણુ वामां भाव्यु छे. (से किं तं पडुप्पण्ण कालग्गहणं) हे लढत ! प्रत्युत्पन्न કાળથી ગ્રહણ શું છે?
उत्तर-(पडुप्पण्णकालग्गहणं) प्रत्युत्पन्नानथी ग्रह मा प्रभा छे ( खाई गोयर गगयं विच्छड्डियपउरभत्तपाणं पाखित्ता तेणं साहिज अक्षा भिखे वट्ट) लक्षा भाटे जहार नाम्जेला साधुने } नेने गृहस्थाको प्रशुर ભક્તપાન આપ્યું છે, જોયે ત્યારે જોઈને તેણે અનુમાન કર્યું' કે ‘અહી’ सुभिक्ष छे' गाडी अनुमान प्रयोग शेवी रीते ४२ है- "अस्मिन् देशे सुभिक्ष साधुनां तद्धेतुक प्रचुर भक्तपान छा प्रदर्शनात् तदेशवत् " (से किं तं अणागयफालग्गद्दणं) 3 लढन्त ! अनागतमंस अस्थु थु छे? ( अणामयका उग्गहणं)