________________
अनुयोगद्वारसूत्र अतीतकालेन ग्रहणं यथा भवति तयोच्यते-यथा कश्चिज्जनः कस्मिंश्चिद् देशे गतः । तत्र तेन उत्तृणानि-उद्गततृणानि येषु तानि वनानि, तथा-निष्पन्नसस्यां निष्पन्नानि-निवृत्तानि सस्यानि यस्यां सा तथा तां मेदिनीपृथिवी, तथापूर्णानि-जलपूरितानि कुण्डसरोनदीदीर्घिकातडागादीनि-तत्र-कुण्डं-जलाशयविशेषः, सरकासारः, नदी-मसिद्धा, दीपिका-वापी, तडागापसिद्धः, एतदादीनि जलस्थानानि दृष्ट्वा एवं साध्यते अनुमीयते-यदत्र सुवृष्टिरासीदिति । अनुमानप्रयोगश्चेत्यम्-रह देशे सुवृष्टिरासीत् , समुत्पन्नतृणवनसस्यपूर्णमेदिनी पात होने वाली हो उसे अनुमित कर लेता है । (से कि तं अईयकालजगहणं) हे भदन्त । वह अतीतकाल ग्रहण क्या है ? .: वत्सर--(अईयकोलग्गहणं) अतीत काल ग्रहण इस प्रकार से है-- (उसणाणि षणाणि, निष्फण्णसर वा मेहणि पुण्णाणि य कुंडसरणई दीहिया तड़ागाई पासित्ता तेणं साहिज्जइ, जहा सुवुढीआसी.) जैसे कोई मनुष्य किसी देश में गया-वहां उसने जंगलों में घास उगी हुई देखी, पृथिवी को सस्थाकुरों से हरि भरी देखी, कुण्ड, सर, नदी, वापी,
और तडाग. इन सब को जल से भरा हुआ देखा, तो देखकर उसने अनुमान लगाया कि-'यहां पर बहुत अच्छी वर्षा हुई है। तब उसने ऐसा अनुमान प्रयोग किया कि-'इहदेशे सुवृष्टिः आसीत्समुत्पन्न तृणवनसस्यपूर्णमेदिनीजलपूर्णकुण्डादिदर्शनात् तद्देशवत्' । (से तं अईयकालग्गहणं) इस प्रकार अतीत में हुई वृष्टि का परिच्छेद २ पात यनारी छ, तनु अनुमान . (से किं तं अईयकालग्गहणं) है ભદંત! અતીતકાળ ગ્રહણ શું છે?
उत्तर-(उत्तणाणि, वणाणि, निष्कण्णसस्सं वा मेइणि पुण्णाणि य कुड सरणईदीहिया तडागाई पासित्ता ते णं साहिज्जा, जहा सुबुढी बासी) रेम કઈ મનુષ્ય કે દેશમાં ગયો. ત્યાં તે માણસે જંગલમાં ઘાસ ઊગેલું જોયું, પૃથ્વીને ચૂસ્યાંકુરોથી હરિત વર્ણ થયેલી જઇ, કુંડ સર, નદી, વાળી, અને તડાગ આ સવને જલથી સંપૂરત જોયાં, આ બધું જોઈને તે અનુમાન કરવા લાગ્યો કે અહીં બહુ જ સારી વર્ષા થઈ છે. ત્યારે તેણે આ જાતના अनुमान प्रयोग यों है 'इह देशे सुवृष्टिः आसीत् समुत्पन्नतृणवन सस्यपूर्णमेदिनीजलपूर्णकुडादिदर्शनात् तद्देशवत्" (से तं अईयकालग्गहणं.) આ રીતે અતીતમાં થયેલ વૃષ્ટિનો પરિચ્છેદ અતીતકાળ ગ્રહણ છે અહીં