________________
अनुयोगद्वारसूत्रे
निष्पद्यन्ते । भावसंयोगः- भात्रः =पर्यायस्तस्य संयोगः प्रशस्ता प्रशस्त भेदेन द्विविधः । तत्र प्रशस्तसंयोगेन ज्ञानीत्यादि नाम निष्पद्यते । अप्रशस्तसंयोगेन तु क्रोधीपानीत्यादि । इत्थं चतुर्विधानि संयोगजानि नामानि बोध्यानि । इदमपि संयोगमधानतया प्रवृत्तत्वाद् गौणाद् भिद्यते । एतदुपसंहरन्नाह - तदेतत् संयोगेनेति ॥०१८१ ॥
मूलम् - से किं तं पमाणेणं ? पमाणे चउविहे पण्णत्ते, तं जहा - नामप्पमाणे ठवणप्पमाणे दव्वप्यमाणे भावप्यमाणे । से किं तं नामप्पमाणे १, २ जस्स णं जीवस्स वा अजीवस्स वा, जीवाण वा, तदुभयस्त वा, तदुभयाण वा पमाणेत्ति नामं कज्जइ । से तं णामप्यमाणे ॥सू० १८२॥
छाया - अथ किं तत् प्रमाणेन ? प्रमाणं चतुर्विधं प्रज्ञसम्, तद्यथा - नामममाणं स्थापनाप्रमाणं द्रव्यमाणं भावप्रमाणम् । अथ किं तत् नामप्रमाणं ? नाम पमाणं जो संयोगज नाम चार प्रकार का कहा गया है वह इस प्रकार से होता है ऐसा जानना चाहिये इस संयोगज नाम में संयोग के प्रधानता की विवक्षा है अतः संयोग की प्रधानता से यह प्रवृत होता है, इसलिये गौण नाम से इसमें भिन्नता जाननी चाहिये ॥ सू० १८१ ॥ " से किं तं पमाणेणं " इत्यादि ।
शब्दार्थ - ( से किं तं पमाणेणं ? ) हे भदन्त ! प्रमाण से जो नाम निष्पन्न होता है वह कैसा या कितने प्रकार का होता है ?
उत्तर- ( पमाणे चव्धिहे पण्णत्ते ) प्रमाण चार प्रकार का प्रज्ञप्त हुआ है । अतः प्रमाण निष्पन्न नाम भी चार प्रकार का होता है । (तंजा) वह चतुष्प्रकारता इस प्रकार से है । ( नामप्पमाणे, નામ ચાર પ્રકારથી વિભક્ત કરેલ છે તે આ પ્રમાણે જ છે. તેમ સમજવું આ સંચાગ જ નામમાં સચેાગના પ્રાધાન્યની વિક્ષા છે. એથી સયગની પ્રધાનતાથી જ આ પ્રવ્રુત્ત હાય છે, એથી ગૌણુ નામથી આમાં ભિન્નતા સમજવી જોઇએ ાસૂ૦૧૮૧૫
" से कि त पमाणेणं " इत्याहि
४०
शब्दार्थ - (से कि त पमाणे?) हे लढत ! प्रभाणुथी ने नाम निष्यन्न થાય છે તે કેવાં અને કેટલાં પ્રકારના હોય છે?
उत्तर- (पमाणे चव्विद्दे पण्णत्ते) प्रभाशु यार प्रहारना प्रज्ञप्त थयेल छे. गोथी प्रमाणु निःबन्न नाम पयार प्रहार होय छे. (तंजहा) ते थारे