________________
अनुयोगचन्द्रिका टीका सूत्र २१८ भावप्रमाणनिरूपणम्
કછું
छाया - अथ किं तत् भावयमाणं १, भावप्रमाणं त्रिविधं मज्ञप्तं, तद्यथागुणप्रमाणं, नयप्रमाणं, संख्याप्रमाणं || सु० २१८ ॥
टीका 'से किं तं भावप्यमाणे' इत्यादि
शिष्यः पृच्छति - अथ किं तद् भावप्रमाणम् ? इति । उत्तरयति - भावप्रमाणम्भवनं भावः = वस्तुनः परिणामो ज्ञानादिर्वर्णादिश्थ, प्रमितिः प्रमाणम्, प्रमीयतेनेनेति प्रमाणम्, प्रमीयते यत्तद् वा प्रमाणम् । भाग एव प्रमाणं भावममाणम् । प्रमाणशब्दस्य भावसाधनपक्षे वस्तुपरिच्छेदोर्थः । वस्तुपरिच्छेदहेतुत्वाद् भावस्य प्रमाणता बोध्या । तद् भावप्रमाणं गुणप्रमाणनयप्रमाण-संख्याप्रमाणेति त्रिविधम् ॥ ० २१८॥ अब सूत्रकार भावप्रमाण का निरूपण करते हैं-'से किं तं भावप्यमाणे' ? इत्यादि ।
शब्दार्थ - - शिष्य पूछता है कि (से किं तं भावप्यमाणे १) हे भदन्त ! पूर्व निरूपित वह आवप्रमाण क्या है ?
उत्तर--(भावप्यमाणे तिविहे पण्णत्ते) भावप्रमाण तीन प्रकार का प्रज्ञप्त हुआ है । (वं जहा) वे उसके प्रकार ये है- ( गुणप्पमाणे, नयप्पमाणे, संखष्पमाणे ) एक गुगप्रमाण, दूसरा
नयप्रमाण और
तीसरा संख्याप्रमाण ।
भावार्थ--'भवनं भावः' यह भाव शब्द की व्युत्पत्ति है। इसका 'अर्थ होना है 'ऐसा है । अर्थात् जो होता है, वह 'भाव' है । यह भाव वस्तु का परिणाम रूप पड़ना हैं । वस्तु का परिणाम ज्ञानादिरूप अथवा वर्णादिरूप होता है । प्रमिति का नाम प्रमाण है, अथवा वस्तु जिस
હવે સૂત્રકાર ભાવ પ્રમાણનું નિરૂપણ કરે છે.
"से कि त भावप्पमाणे" इत्यादि ।
शब्दार्थ - शिष्य प्रश्न १रे छे है (से कि त भावप्यमाणे १ ) डे लहांत ! પૂનિરૂપિત ભાવ પ્રમાણ શું છે ?
उत्तर—(भाव पमाणे तिविद्दे पण्णत्ते) भाव प्रभाशुभाशु अारनु प्रज्ञप्त थयेस छे. (त जहा) ते असे या प्रभाये छे. ( गुणप्पमाणे, नयप्पमाणे, संखष्पमाणे) प्रथम शुशुप्रभाणु, जीतु नयप्रभाशु भने तृतीय संख्याप्रभास. आवाथ C , भवनं भावः આ ભાવશબ્દની વ્યુત્પત્તિ છે. માના અથ 'हावायालु" थाय छे. भेटते हैं ? होय हे ते 'लव' 'छे. या लाव वस्तुना પરિામ રૂપ હોય છે. વસ્તુના પરિણામ જ્ઞાનાદિરૂપ અથવા વર્ણાદિરૂપ હાય છે પ્રમિતિનું નામ પ્રમાણ છે; અથવા વસ્તુ જેના વડે જંજીાય તે પ્રમાણ છે,
अ० ६१