________________
23
છ૮
अनुयोगद्वारसूत्र माणा विष्कम्मचिरसंख्येयश्रेणिवर्गमूलात्मिका विज्ञेया अयं भावः-एकाकाशश्रेणिगता: सर्वेऽपि मदेशास्तत्वतोऽसंख्येयाः, ते कल्पनया षत्रिंशदधिकपञ्च. शंवाधिकपश्चषष्टिमहस्राणि (६५९३६) बोध्यानि । अस्य प्रथम वर्गमूल २५६, द्वितीयं १६, तृतीयं ४, चतुर्शम् २ । कल्पितान्येतानि चत्वार्यपि वर्गमूलानि तत्वतोऽसंख्येयवर्गमूलानि । एतेषां चतुर्णा वर्गमूलानां मीलनेऽष्टसप्तत्यधिकशत. द्वयं (२७८) जायते । एतत् सङ्कायतोऽपंख्येषपदेशात्मकं भवति । बा एतावत्म. देशा प्रस्तुतविष्कम्भचिर्भवतीति । इदं प्रस्तुनशीपमाणमेव प्रकारान्तरेणाह'वेइंदिया ओरालियबद्वेल्लएहि' इत्यादि । हीन्द्रियाणां यान्यौदारिकाद्धशरीराणि तैः सर्वोऽपि प्रतरः अपहियते-रिक्तः क्रियतेऽसंख्येयोत्सपिण्यवसर्पिणीषु यावन्तः समया भवन्ति तावत्सु समयेषु । एतावत्समयमाणानि कालतो बद्धौदारिकशरीराणि बोध्यानि । क्षेत्रत:-अशकमतरस्य आवलिकाया असंख्येयभागमतिमागेन । अयं भावा-अंगुलपतरस्य यावन्तः प्रदेशाः सन्ति, तेषु सर्वेष्वपि प्रदेशेषु प्रत्येक प्रदेश एकैकद्वीन्द्रिय नीवपूर्णों भवेत् । तेभ्यः प्रदेशेभ्यो यद्येकैकद्वीन्द्रियजीव आवलिकालक्षणस्य कालस्य असंख्येयभागपविभागेन असंख्येयमागरूपेगांशेन अपहियते । एवं च यावदभिरसंख्येयमागमविभागैरङ्गुलपतरपदेशा द्वीन्द्रियजीवेभ्यो रहिताः स्युश्तावत्संख्यका अंगुलपतरप्रदेशा भवन्ति । प्रारमदेशसमसंख्यकाश्च द्वीन्द्रियजी मवन्ति । इत्थं च द्वीन्द्रियजीवा असंख्येय. संख्यका क्षेत्रतो बोध्या इति । यद्वा एबमर्थः कर्तव्यः "वेइंदियाणे ओरालिय बदल्लएहिं" इत्यादि । द्वीन्द्रियाणां यानि बद्धान्यौदारिकशरीराणि ते सर्वोऽपि प्रतरोऽपहियते । कियता कालेनापहियते ? इत्याह-असंख्येयोत्सपिण्यवसर्पिणीभिः। द्वीन्द्रियौदारिकवद्धशरीरैः सर्वोऽपि प्रतरोऽसंख्येयोत्सपिण्यवसर्विणीकाळेनापहियते इत्यर्थः । केन पुनः क्षेत्रमविभागेन कालपविभागेन बाऽपहियते ? इति हृदि कृत्वा एतावता कालविभागेनायमपक्षियते इति प्रदर्शयितुमाह-अंगुलप्रतरलक्षणस्य क्षेत्रस्य आवलिकालक्षणस्य च कालस्य योऽसंख्येयभागरूपमविभागः अंशस्तेन । अयं भाव:-यकेन द्वीन्द्रियशरीरेण पतरस्यैकैकोऽगुलासंख्येयभाग एकैकेनाबलिकालक्षणस्य कालस्यासंख्येयभागेन क्रमशोऽपहियते, तदा असंख्योत्सपिण्यवसणीमिः सर्वोऽपि प्रतरो रिक्तो भवति । एवं तरस्यैः कैस्मिनालासंख्येयमागे एकैकेनाबलिकाऽसंख्येयभागेन प्रत्येक क्रमेण स्था. प्यमानानि द्वीन्द्रियशरीराण्यसंख्येयोत्सर्पिणीभिः सवै प्रतरं पूरयन्तीत्यपि बोध्यं वस्तुन एकार्थत्वादिति । एषां मुक्तौदारिकशरीराणि यथा औधिकौदारिकशरीराणि खथा बोध्यानि । तथा-एषां वैक्रियाहारकंबद्धशरीराणि न सन्ति ।