________________
३२
अनुयोगद्वारसूत्रे
योधं जानीयात्, तथा - निनमनेन = महिलोचितवस्त्रपरिधानेन महिलिकां= महिलां जानीयात् । तथा-सिक्थेन = एककणेन द्रोणपार्क = द्रोणपरिमितानामन्नानां पार्क जानीयात् । च पुनः एकया गाथया = मसादादिगुणविशिष्टया एकया गाथया कवि जानीयात् । अयं भावः - भट महिलापाककवि शब्दप्रयोगः परिकरवन्धनादिप्रत्यक्षेण क्रियते, अतोऽवयवप्राधान्येनैषां प्रवृत्तत्वादेते शब्दा अपि अवयवनिष्पन्ननामत्वेनोक्ता इति । अस्य नाम्नोऽवयवप्राधान्यमाश्रित्य प्रवृत्तत्वाद् गौणनाम्नो भेदः । गौणनाम तु सामान्यतया प्रवर्त्तते, अतो गौणनामाऽभेदत्वेनास्य निरर्थकत्वशङ्का न कार्येति ॥ मु० १८० ॥
;
चाहिये । तथा - ( परियर बंधेणभडं, जाणिज्जा महिलियं निवसणेणं, सिस्थेणं दोणवार्य, क िच इक्काए गाहाए ) विशिष्ट रचनायुक्त वस्त्रों के पहिरने से यह भट 'योधा' है ऐसा जान लिया जाता है और महिलोचित वस्त्र के परिधान से यह स्त्री है ऐसा जान लिया जाता है तथा एक कण दाने के पक जाने से द्रोण परिमित अन्न का पकना जान लिया जाता है, और प्रसाद आदि गुण विशिष्ट एक ही गाथा के देखने से यह कवि है' ऐसा जान लिया जाता है । इसलिये भट, महिला पाक, कवि शब्दों का प्रयोग जो होता है, वह परिकर बन्धन आदि को प्रत्यक्ष में देख कर होता है, इसलिये ये शब्द अवयव की प्रधानता से निष्पन्न होने के कारण 'अवथय निष्पन्न' नाम रूप से कहे गये, जानना चाहिये । यह अवश्य निष्पन्न नाम अवयव की प्रधानता को लेकर प्रवृत होता है, इसलिये गौण नाम से इसकी
बंघेणं भर्ड जाणिज्जा महिलियै निवसणेणं, खित्थेणं दोणवायं कवि च इक्काए गाहाए) विशिष्ट रचना युक्त वस्त्र धारराशु श्वाथी भा ભટ એટલે કે ચેાદ્ધો છે, એવુ' જણુાઈ આવે છે. અને સ્રીઓ જેવા વસ્ત્રો પરિધાન કરવાથી સ્ત્રી છે એવું જણાઈ આવે છે. તેમજ એક અનાજના કણ જાય તે દ્રોણુ ચડીમાં જેટલુ અનાજ હોય તે બધું જ ચડી ગયુ છે એવુ જણુાઇ આવે છે. અને પ્રાસાદ વગેરે ગુણુ વિશિષ્ટ એક ગાથાના પરીક્ષણથી આ કિવે છે’એવુ' भागार्थ खावे छे. मेथी ४ल, भडिया, पा४, उवि नेवा शहाना प्रयोग પ્રચલિત થઈ જાય છે. તે પરિકર ખધન વગેરેને પ્રત્યક્ષમાં જોઇને થાય છે. એથી જ આ શબ્દો અવયવની પ્રધાનતાથી નિષ્પન્ન હાવા ખદલ ● अवयव નિષ્પન્ન ' નામથી નિષ્પન્ન થયેલ જાણવાં જોઈએ. આ અવયવ નિષ્પન્ન નામ અવયવની પ્રધાનતાને લીધે પ્રવૃત્ત થાય છે. એથી ગૌણુ નામથી તે ભિન્ન છે.
<