________________
દર
अनुयोगद्वारसूत्रे
एतैः सूक्ष्मक्षेत्रपल्पोपमसागरोपमैर्दृष्टिवादे द्रव्याणि मीयन्ते इत्युक्तम् । तत्र कतिविधानि द्रव्याणि सन्धि इति प्रदर्शयितुमाह- 'कह, विहाणं' इत्यादि- इविहाणं भंते ! दव्वा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा - जीवद्व्वा य अजीवदव्वा य । अजीवदव्वाणं भंते! कइविहा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-रूवी अजीवदव्वाय अरुत्री अजीवदवा य। अजीवदव्वा णं भंते! कइविहा पण्णत्ता ? गोयमा ! दसविहा पण्णत्ता, तं जहा - धम्मत्थिकाए धम्मत्थिकायस्स देसा धम्मत्थिकायस्त पएसा । अधम्मत्थिकाएं. अधम्मत्थिकायस्स देसा अधम्मत्थिकायस्स पएसा । आगासत्थिकाए आगासत्थिकायस्स देसा आगासत्थिकायस्स पएसा, अद्धासमए । रुत्री अजीवत्राणं भंते! कइविहा पण्णत्ता ? गोयमा !: चउच्विहा पण्णसा, तं जहा-खंधा खंधदेसा खंधप्पएसा परमाणुपोग्गला । ते णं भंते । किं संखिना असंखिजा अनंता ? गोयमा ! नो संखेज्जा, नो असंखेज्जा, अनंता । सेकेण भंते! एवं वुच्चइ नो संखेज्जा, नो असंखेज्जा, अनंता ? गोयमा ! अनंता परमाणुरोग्गला अनंता दुपपलिया खंधा जाव अनंता अनंतपएसिया खंधा, से एएणणं गोयमा ! एवं बुच्चइ-नो संखेज्जा नो असंखेज्जा अनंता । जीवदव्वा णं
होता, फिर भी कील के टुकने से हम इस बात को समझ सकते हैंउसी प्रकार यह भी मानना चाहिये कि - 'इस पल्य में भी असंख्यात नभःप्रदेश ऐसे भी हैं, जो उन पादर वालाग्रखंडो से अस्पृष्ट हैं || सू० २०८ ||
ફાકવાથી જેમ અમે આ વાત સમજી જઈએ છીએ તેમ આ વાત પશુ માની લેવી જોઇએ કે આ પલ્પમાં પણ અસંખ્યાત નભઃ પ્રદેશે એવા પણ છે; કે જેઓ તે માદર બાલાસ ખડાથી અસ્પૃષ્ટ છે. સાસ૦૨૦૮મા :