________________
अनुयोगचन्द्रिका टीका सूत्र २०७ असुरकुमारादीनामायुःस्थितिनिरूपणम् ३२७ व्यन्तराणां देवीनां भदन्त कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन दशवर्षसहस्राणि उत्कर्षेण अर्द्धपल्योपमम् । ज्योतिष्काणां देवानां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता? गौतमजघन्येन सातिरेकम् अष्टभागपल्योपमम्, उत्कर्षेण पल्योपम वर्ष शतसहस्राभ्यधिकम् ।ज्योतिष्कदेवीनां भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता? गौतम ! जघन्येन अष्टभागपल्योपमम् , उत्कर्षेण अर्द्धपल्योपमं पञ्चाशतोवर्षसहरभ्यधिकम् । चन्द्रविमानानां भदन्त ! देवानां कियन्तं कालं स्थितिः जहणणेणं दसवाससहस्साई उक्कोसेणं अद्धपलिओवम) हे गौतम । जघन्य से दशहजार वर्ष की और उत्कृष्टं से आधे पल्योपम की प्रज्ञप्त की गई है। (जोइसियाणं भंते ! देवाणं केवयं कालं ठिई पण्णत्ता ) हे भदंत ! ज्योतिष्कदेवों की स्थिति कितने काल की कही गई है ? (गोयमा ! जहणणेणं सातिरेगं अट्ठभागपलि भोवमं, उक्कोसेणं पलि.
ओवमं वाससयसहस्समन्भहियं) हे गौतम ! जघन्य स्थिति तो कुछ अधिक पल्योपम का आठवें भाग प्रमाण है और उत्कृष्ट स्थिति एक लाख वर्ष अधिक पल्योपम प्रमाण है । (जोइसियदेवीणं भंते । केव. इयं कालं ठिई पण्णत्ता) हे भदन्त । ज्योतिष्क देवियों की स्थिति कितने काल की कही गई है ? (गोषमा! जहण्णेणं अट्ठभागपलिओ वमं; उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहि अब्भहियं) हे गौतम ! जघन्य से पल्योपस के आठवें भाश प्रमाण और उस्कृष्ट से ५० हजार वर्ष अधिक आधेपल्यप्रमाण कही गई है। (चंदविमा.
यति teen सनी प्रशस थयेटी ? (गोयमा ! जहण्णेणं दखवास. सहस्साई उक्कोसेणं अद्धपलि प्रोवम) 3 गीतम! अन्यथा शार पना भ टथा अर्धा पक्ष्या५मनी प्रज्ञा प्येकी छे. (जोइसियाणं भंते ! देवाण केवइयं कालं ठिई पण्णत्ता १)RRE!योति देवाना स्थितिan sea अपामा सानी छ ? (गोयमा ! जहण्णेणं सातिरेगं अटूभागपलिओवम उक्कोसेणं पलिओवम वाससयसहस्समभहिय) गीतम! જઘન્ય સ્થિતિ તે કંઈક વધારે પલ્યોપમના આઠમાં ભાગ પ્રમાણુ છે અને Be स्थिति मे am a पिपक्ष्या५५ प्राय छे. (जोइसिय देवीणं भते ! केवइय कालं ठिई पण्णता ?) DR ! यति हविमान स्थिति dean start अवाम मावी छ १ (गोयमा ! जहण्णेणं अटुभागपलिओपम', उकोसेणं अद्धपलिओवम पण्णासाए वासनहस्सेहिं अब्भहिय) है ગૌતમ! જઘન્યથી પલ્યોપમના આઠમાભાગ પ્રમાણ અને ઉત્કૃષ્ટથી ૫૦