________________
अनुयोगद्वारसूत्रे अणाइसिद्धतेणं? अणाइसिद्धतेणं-धम्मस्थिकाए अधम्मत्थि. काए आगासस्थिकाए जीवस्थिकाए पुग्गलत्थिकाए अद्धासमए, से तं अणाइयसिद्धतेणं। से किं तं नामेणं ? नामेणं विउपियामहस्प्त नामेणं उन्नामिजइ । से तं णामेणं । से किं तं अबयवेणं ? अवयवेणं-सिंगी सिही विसाणी, दाढी पक्खी खुरी नही बाली। दुपयचउप्पयबहुपया, नंगुली केसरी कउही । परियरबंधेण भडं, जाणिज्जा महिलियं निवसणेणं ॥१॥ सित्थेणं दोणवायं कविं च इकाए गाहाए॥से तं अवयवेणं ॥सू०१८०॥ __छाया-अथ किं तत् प्रतिपक्षपदेन ? प्रतिपक्षपदेन नवेषु ग्रामागरनगर. खेटकवटमडम्बद्रोणमुखपत्तनाश्रमसंबाधसनिवेशेषु सन्निवेश्यमानेषु, अशिवा शिवा, अग्निः शीतला, विपं मधुरं, कल्यपालगृहेषु अम्लं स्वादुकं, यो रक्तः सः अरक्ता, यद्लावु तद् अलावु, यः सुम्भकः स कुसुम्भकः, आलापन् विपरीतभाषकः, तदेतत् प्रतिपक्षपदेन । अथ किं तत् प्रधानतया ?? प्रधानतयाअशोकवनं सप्तपर्णवनं चम्पकवनं आम्रवणं नागवनं पुन्नागवनं इक्षुवणं, द्राक्षावणं शालिवनम् । तदेतत् प्रधानतया। अथ किं तत् अनादिसिद्धान्तेन ? अनादिसिद्धान्तेन-धर्मास्तिकायः अधर्मास्विकाय: आकाशास्तिकायः जीवास्तिकायः पुद्गलास्तिकायः अद्धासमयः। तदेतत् अनादिसिद्धान्तेन। अथ किं तत् नाम्ना ? नाम्ना-पितृपितामहस्य नाम्ना उन्नाम्यते । तदेतत् नाम्ना । अथ किं तत अवयवेन १,२ अवयवेन-शृङ्गी, शिखी, विषाणी, दंष्ट्री, पक्षी खुरी नखी बाली। द्विपदचतुष्पदबहुपदाः लागली केसरी ककुदी। परिकरवन्धेन मटं जानीयात् महिला निवसनेन । सिक्थेन द्रोणपाकं कविंच एकया गाथया। तदेतत् अवयवेन॥सू.१८०॥
“से किं तं पडिव क्खपएणं ?" इत्यादि ।
शब्दार्थ-(से कि तं पडिवक्खपएणं) हे भदन्त ! प्रतिपक्षपद से निष्पन्न हुआ नाम क्या है ?
"से किं तं पडिबक्खपणं ?" त्याहि
शहाथ-(से किं तं पडिवक्खपएणं) 3 महन्त ! प्रतिपक्ष ५४थी निपन्न થયેલ નામ શું છે?