________________
अनुयोगचन्द्रिका टीका सूत्र२०४ पल्योपमादीनां योपमिकप्रमाणनिरूपणम् ३५७ पल्यं क्षीणं नीरजस्कं निर्लेपं निष्ठितं भवति, एतद् व्यावहारिकम् उद्धारपल्योपमम् एतेषां, पल्यानां कोटोकोटिर्भवेद् दशगुणिता। तव्यावहारिकस्य उद्धार सागरोपमध्य एकस्य भवति परिमाणम् ॥१॥ एतैः व्यावहारिकोद्धारपल्योपसागरोपमः किं प्रयोजनम् ? एतैः व्यवहारिकोद्धारपल्योपमसागरोपमैः नास्ति किश्चित् प्रयोजनम् १, केवलं प्रज्ञापना प्रज्ञाप्यते। एसद् पवहारिकोद्धारपल्पोप. मम् । अथ किं तत् सूक्ष्मोद्धारपल्योपमम् ? सूक्ष्मोद्धारपल्योपमम्-तद् यथानामक पल्यं स्यात्-योजनम् आयामविष्कम्भेण, योजनम् उद्वेधेन तत्रिगुणं सविशेष परिक्षेपेण । तत् खल्ल पल्यम् ऐकालिक द्वैयातिक याहिक यावत् सप्तरात्रपरढानां संसृष्टं संनिचितं भृतं वालाग्रकोटीनाम् ॥१॥ तत्र खल एकमेकं बालाग्रम् असंख्येयानि खण्डानि क्रियते । तानि खल वालाग्रखण्डानि पृष्टयवगाहनाता असंख्येयभागमात्राणि सूक्ष्मस्य पनकजीवस्थ शरीरावगाहनातः असंख्येयगुणानि । तानि खलु वालाप्रखण्डानि नोऽग्निदहेद , नो वायुहरेत् , नो कुथ्येयुः, नो परिध्वंसेरन , नो पूतितया हव्यमागच्छेयुः । ततः खलु समये समये एकमेकं वालाग्रखण्डमवहाय याचता कालेन तत् पल्यं क्षीणं नीरजस्कं निर्लेप निष्ठितं भवति, तदेतत् सूक्ष्ममुद्धारपल्योपमम् । एतेषां पल्यानां कोटीकोटयो भवन्ति दशगुणिताः। तत सुक्ष्मस्य उद्धारसाग रोपमस्य एकस्य भवति परिमाणम् ॥१॥ एतैः सूक्ष्मोद्धारपल्योपमसागरोपमैः कि प्रयोजनम् ? एतः सूक्ष्मोद्धारपल्योपमसागरोपमैीपसमंद्राणाम उद्धारो गृह्यते । कतिपया खलु भदन्त ! द्वीपसमुद्रा उद्धारेण माता? गौतम । यावतामधेतृतीयानाम् उद्धारसागरोपमानाम् उद्धारसमयाः, एतावन्तः खलु द्वीपसमुद्रा उद्धारेण प्रज्ञप्ताः । तदेतत् सूक्ष्मम् उद्धारपल्योपमम् । तदेतद् उद्धारपल्योपमम् ॥ सू० २०४ ॥
टीका-'से किं तं' इत्यादि- .
अथ किं तत् औपमिकम् ? इति शिष्यमनः । उत्तरयति-औपमिकम्-उपमया= सादृश्येन निवृत्तम्-औपमिकम्-उपमानं विना यत्कालप्रमाणमतिशयज्ञानिभिन्नैर
अब सूत्रकार इसी पल्योपम आदिरूप औपमिक प्रमाण को स्पष्ट करते हैं—'से किं तं ओवमिए ?' इत्यादि।
शब्दार्थ-से कितं ओवमिए?) हे भदंत ! वह औपमिक प्रमाण क्या है ?
હવે સૂત્રકાર એજ પપમ વગેરે રૂપ પમિક પ્રમાણને સ્પષ્ટ કરે છે"से कि तं ओवमिए " इत्यादि। Autथ-(से कि तं ओवमिए) & RE ! श्रीपभि शुई
ઉત્તર-જે પ્રમાણ ઉપમા વડે-સાદસ્થ વડે-નિષ્પન્ન થાય છે, તે ઔપમિક પ્રમાણ છે. જે અલ્પમતિવાળા છે તેઓ માટે કાલપ્રમાણુનું જ્ઞાન
-
अ० ३३