________________
अनुयोगचन्द्रिका टीका सूत्र १७९ दशनामनिरूपणम् .. . . १३ __छाया-अथ किं तत् दशनाम ? दशनाम दशविध प्राप्तम् , तद्यथा-गौणम्, न गौणम् आदानपदेन प्रतिपक्षपदेन प्रधानतया अनादिकसिद्धान्तेन नाम्ना अवयवेन संयोगेन प्रमाणेन । अथ किं तत् गौणम् गौणम्-क्षमते इति क्षमणः, तपतीति तपना, ज्वलतीति ज्वलन, पवते इति पवनः । तदेतद् गौणम् । अथ किं तत् नो गौणम् ? नो गौणम्-अकुन्तः शकुन्तः अमुद्गः सयुद्ः अमुद्रा समुद्रः अलालं पलालं अकुलिका सकुलिका नो पलं अनाति इति पलाशः, अमा सुवाहका मालवाहकः, अबीजवापकः बीजवापकः, नो इन्द्रगोपका इन्द्रगोपका। तदेतत् नो गौणम् । अथ किं तत् आदानपदेन ? आदानपदेन-आवन्ती चतुरङ्गीय असंस्कृतं याथातथ्यम् आर्द्रकीयं यज्ञीयम् , पुरुषीयम् , इषुकारीयम्, एडकीयम् , वीर्य धर्मः मार्गः समवसरणं यमतीतम् । तदेतत् आदानपदेन ॥०१७९॥
टोका-'से कि तं' इत्यादि
अथ किं तद्दशनाम ? इति प्रश्नः । उत्तरयति-दशनाम-दशविध नाम दशनाम, तद्धि दशविधं प्रज्ञप्तम् । दशविधत्वमेवाह-तद्यथा-'गौणं न गौणम्' इत्यारम्य प्रमाणेनेत्यन्तेन । तत्र दशविधे नाम्नि प्रथमस्य नाम्नः मरूपणाय शिष्यः पृच्छतिअथ किं तद् गौणम् ? इति। उत्तरयति-गौणम्-गुणैनिष्पन्न-यथार्थमित्यर्थ:
अब सूत्रकार दशनाम का निरूपण करते हैं"से किं तं दसनामे ?" इत्यादि । शब्दार्थ-(से किं तं दसनामे ) हे भदन्त ! वह दशनाम क्या है?
उत्तर-(दसनामे-दसविहे पण्णत्ते) दश विधरूप नाम दश प्रकार का कहा है। (तं जहा) उसके वे दश प्रकार ये हैं (गोण्णे नोगोण्ण) गोण नाम नोगौण नाम (आयाण पएणं) आदान पद निष्पक्ष नाम (पडिवक्खपएणं) प्रतिपक्ष पदनिष्पन्न नाम (पहाणयाए) प्रधानतापद निष्पन्न नाम, (अणाइसिदतेणं नामेणं) अनादि सिद्धांत निष्पन्न नाम, (अवयवेणं) अवयवयं से निष्पन्न नाम (संजोगेण) संयोग से
હવે સૂત્રકાર દશનામનું નિરૂપણ કરે છે“से किं तं दसनामे" त्या:शहाथ-(से किंतं दसनामे) महन्त ! म शनाम शुछ?
उत्तर-(दसनामे-दसविहे पण्णत्ते) ४शविध उपनाम शविध उपाय छे. (तंजहा) न श २ मा प्रभारी छ. (गोण्णे नोगोण्णे) गीनाम नागोयुनाभ (आयाणपएणं) माहान५. नि०५-न नाम (पडिवक्खपएण) प्रति. पक्ष ५६ नि०पन्न नाम (पहाणयाए) प्रधानता पर निरूपन्न. नाम (अणाइ. सिद्धतेणं नामेणं) मना सिद्धान्त नि-न नाम, (अवयवेणं) मयqयी