________________
अनुयोगद्वारसूत्रे भावः । इत्थं वीरशृङ्गारादिमिनवभिर्नामभिरत्र विवक्षितस्य सर्वस्यापि रसस्याऽप्यभिधानान्नवनामेत्युच्यते । संप्रति प्रकृतमुपसंहरन्नाह-तदेत नानामेति॥२.१७८॥
अथ दशनाम निरूपयतिमूलम्-से किं तं दसनामे ? दसनामे--दलविहे पण्णते, तं जहागोण्णे नोगोण्णे आयाणपएणं पाडवक्खपएणं पहाणयाए अणाइसिद्धतेणं नामेणं अवयवेणं संजोगेणं पमाणेणं से किं तं गोण्णे? गोण्णे-खमईत्ति खमणो, तव इति तवणो, जल इत्ति जलणो, पवइत्ति पवणो, से तं गोण्णे।से किं तं नोगोण्णे? नोगोपणे अकुंतो सकुंतो अमुग्गो समुग्गो अमुद्दो समुदो अलालं पलालं अकुलिया सकुलिया नो पलं असइत्ति पलासो अमाइवाहए माइवाहए अबीयवावए बीयवावए नो इंदगोवए इंदगोवए। से तं नोगोण्णे। से किं तं आयाणपएणं? आयाणपएणं आवंती चाउरंगिज्ज असंखयं अहातथिजं अद्दइजं जण्णइयं पुरिसइजं उसुकारिजं एलइज बीरियं धम्मो मग्गो समोसरणं जमईयं। से तं आयाणपएणं ॥सू०१७९॥ और मिश्र भी होते हैं । किसी काव्य में शुद्ध एक ही रस होता है और किसी काव्य में दो आदि रसों का संयोग होता है। इस प्रकार धीर, शङ्गार आदि नौ नामों से यहां विवक्षित सब भी रस का कथन हो जाता है । इससे नव नाम ऐसा कहा जाता है। (सेतं नवनामे) इस प्रकार यह नव नाम है। ।। सू०१७८॥ અને મિશ્ર પણ હોય છે. કઈ પણ કાવ્યમાં શુદ્ધ રસ એકજ હોય છે અને કઈ કાવ્યમાં બે આદિ રસને સંગ હોય છે. આ પ્રમાણે વીર શૃંગાર વગેરે નવ નામથી અહી: વિવક્ષિત બધા રસેનું કથન ઈ જાય છે.
यी नवनाम' मा वामां आवे छे (से तं नवनामे) मा प्रमाणे આ નવનામ છે. સૂ૦૧૭૮