________________
अनुयोगद्वारसूत्रे णाङ्गुलम् भवति-सहस्र पुन्सेधाङ्गुलानि एकं प्रमाणांगुलमित्यर्थः । अथवा-परमप्रकर्षरूपं मानं प्राप्तम गुलं प्रमाणागुलम-नावः परं बृहत्तरमालमस्तीति भावः। यद्वा-समस्त लोकव्यवहारराज्यादिस्थितेः प्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले भगवानादिदेवो भरतो बा, तस्याङ्गुलं प्रमाणाङ्गुलम् । सहस्रमुत्सेधागुलानि एकं प्रमाणाङ्गुलमित्ये। वक्तव्ये मुले 'एगमेगस्स रणो' इत्यादि सन्दर्भेण यत्प्रमाणाङ्मुलं निरूपितं तत् काकिणीरत्नपरिज्ञानेन शिष्यबुद्धिविशदा. भववित्यर्थ बोध्यम् । एतेनाङ्गुलपमाणेन पडङ्गुलानि पादो द्वादशाङ्गुलानि भगवो महावीरस्त अद्ध गुलं) इसकी एक एक कोटिगत जो उत्से. धांगुल है, वह श्रमण भगवान महावीर का एक अर्धागुल है। (तं सहस्संगुणपमाणंगुलं भवह) इस अर्धांगुल से हजारगुणा एक प्रमाणांगुल होता है। अर्थात् एक हजार उत्सेधांगुल एक प्रमाणांगुल को बनाते हैं। इसीलिये।६। "परमप्रकर्ष हपं मान प्राप्तम् अंगुलम् प्रमाणांगुलं" ऐसी इसकी व्युत्पत्ति की गई है। यह वह अंगुल है कि जो परमप्रकर्ष रूप मान-परिमाण को प्राप्त है-इससे बडा और कोई दूसरा अंगुल नहीं है। अथवा-युग की आदि में समस्त लोकव्यवहार की एवं राज्यादि की स्थिति के प्रणेता होने से प्रमाणभूत भगवान् आदिनाथ या भरत हुए हैं। सो इनका जो अंगुल है-वह प्रमाणांगुल है । इस प्रकार प्रयाण पुरुष का जो अंगुल है, वह प्रमाणांगुल है। ऐसा भी इसका वाच्यार्थ निकलता है।
शंका :-इस कथन का तो निष्कर्ष यही निकलता है कि 'एक हजार उत्सेधांगुलों का एक प्रमाणांगुल होता है। जैसे कि ऊपर महावीरस्स अद्धंगुलं) मानी मे से टिगत २ Gघiya छ, ते श्रमय समान महावीरन मे अर्धा शुद्ध छे. (तं सहस्सगुणपमाणेगुलं भवइ) मा અર્ધા ગુલથી એક હજાર ઉભેધાંગુલ એક પ્રમાણગુલને બનાવે છે એટલા भाट “परमप्रारूपं मानं प्राप्तम् अंगुलम् प्रमाणांगुलम्" मेवी मा શબ્દની વ્યુત્પત્તિ છે આ તે અંગુલ છે કે જે પરમ પ્રકર્ષરૂપ માન-પરિ. માણુ-પ્રાપ્ત છે એના કરતાં બીજે કે ઈ અંગુલ નથી અથવા યુગના પ્રારંભમાં સમસ્તક વ્યવહારની અને રાજ્યાદિની સ્થિતિના પ્રણેતા હોવાથી પ્રમાણુભૂત ભગવાન આદિનાથ કે ભરત થયેલ છે તે એમને જે અંગુલ છે, તે પ્રમાણાંગુલ છે આ પ્રમાણે પ્રમાણુ પુરુષનો જે અંગુલ છે, તે પ્રમાણગુલ છે. એ પણ આને વાચ્યાર્થી થઈ શકે છે.
શંકા–આ ઉપર્યુક્ત સર્વ કથનને નિષ્કર્ષ એજ કે એક હજાર ઉલ્લે ધાંગુને એક પ્રમાણગુલ થાય છે, તે સત્રકારે આ પ્રમાણે જ કહેવું