________________
अनुयोगन्द्रिका टीका सूत्र १९९ वागमतरादीनां शरीरावगाहनानिरूपणम्२०३ रयणीओ, उत्तरवेविया जहा सोहम्मे। आणयपाणय आरण अच्चुएसु चउसु वि भवंधारणिज्जा जहन्नेणं अंगुलस्स असं. खेज्जइभागं उक्कोलेणं तिषिण रयणीओ, उत्तरत्रेविया जहा सोहम्मे। गेवेज्जगदेवाणं भंते ! के महालिया सरीरोगाहणी पण्णता?, गोयमा! एगे भवधारणिज्जे सरीरंगे पण्णत्ते, से जहः नेणं अंगुलस्त असंखेज्जइभागं उक्कोसणं दुन्नि रयणीओ। अणुत्तरोववाइयदेवाणं भंने ! के महालिया सरीरोगाहणा पण्णत्ता?, गोयमा! एगे भवधारणिजे सरीरगे। से जहन्नेणं अंगुलस्ल असंखेज्जहभागं, उनोसेणं एगा रयणी। से समासओ तिविहे पण्णत्ते, तं जहा-सूई अंगुले, पयरंगुले घगंगुले। एग: गुलायया एगपएसिया सेढी सूई अंगुले सूई सूईए गुणियां पयरंगुले, पधरंसूईए गुणियं घणंगुले। एएसिणं सूईअंगुलपयरं. गुलघणंगुलाणं कयरे कयरोहितो अप्पे वा, बहुए वा तुल्ले का विसेसाहियावा?, सम्वत्थोवे सूईअंगुले, परंगुले असंखेज्जगुणे, घणंगले असंखेज्जगुणे। से तं उस्लेहंगुले ॥सू०१९९॥ .. - छाया-वानव्यन्तराणां भवधारणीया च उतरवैक्रिया च यथा असुरकुमाराणां तथा भणितव्या। यथा वानव्यन्तराणां तथा ज्योतिष्काणामपि । सौधर्म कल्पे . 'चाणमंतराणं भवधारणिज्जा' इत्यादि.॥ सू १९९ ॥ . 'हामार्थ:-(वाणमंतराणं भंवधारणिज्जा य उत्तरवेठब्धियाय जहा असरकुमाराणं तहा भाणियम्वा) वानन्यंतरों की भवधारणी य और उत्तर वैक्रियरूप अवगाहना जिस प्रकार असुरकुमारों की पहिले कही गई है उसी प्रकार से जाननी चाहिये । (जहा बाणमंतराणं तहा जोड 'वाणमंतराणं भवधारणिज्जा' । इत्यादि।
-वाणमंतराणं भवधारणिज्जा य उत्तरवेउव्विया य महा असरकमा. राणं तहा भाणियधा) पानध्यातरानी सधारीय भने उत्तरवैय३५ संव ગાહના જે પ્રમાણે અસુરકુમારની પહેલા કહેવામાં આવી છે. તે પ્રમાણે જ Ma (जहा वाणमंतराणं तहा जोइसियाण-वि) सी धारीय