________________
अनुयोगद्वारसूत्रे
मूलम् - वाणमंतराणं भवधारणिजा य उत्तर वेउग्विया य जहा असुरकुमाराणं तहा भाषियव्या । जहा वाणमंतराणं तहा जोड़सियाणवि । सोहम्मे कप्पे देवाणं भंते ! के महालिया सरीरोगाहना पण्णत्ता ?, गोयमा ! दुबिहा पण्णत्ता, तं जहा - भवधारपिज्जा य उत्तरवेउब्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलहस असंखेज्जइभागं उक्कोसेणं सत्तरयणीओ, तत्थ णं जा सा उत्तरवेउच्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं जोयणसय सहस्सं । एवं ईसाणकप्पेऽवि भाणियां । जहा सोहम्मरुप्पाणं देवाणं पुच्छा तहा सेसकष्पदेवाणं पुच्छा भाणियत्वा जाव अच्चुयकप्पो । सकुमारे कप्ये देवाणं भंते! के महालिया सरीरोगाहणा पण्णत्ता ?, गोयमा ! दुबिहा पण्णत्ता, तं जहा - भवधारणिज्जा य उत्तरखेडबिया य । तत्थ णं जा सा भवधारणिज्जा सा जहन्त्रेणं अंगुलस्स असंखेज्जइभागं उक्को - सेणं छ रयणीओ, उत्तरवेउल्विया जहा सोहम्मे । जहा सणंकुमारे तहा माहिंदे वि भाणियवा । बंभलंत गेसु भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं पंच रयणीओ, उत्तरवेद्दिया जहा सोहम्मे । महासुक्कसहस्सारेसु भवधारणिज्जा जहनेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं चत्तारिच्छिम मनुष्यों की उत्कृष्ट भी शरीरावगाहना अंगुल के असंख्यातवें भागप्रमाण ही है। वे इतनी अवगाहना में रहते हुए ही भरते हैं ।। सू. १९८ ॥
२०२
ચ્છિ મ મનુષ્યેાની ઉત્કૃષ્ટથી પણ શરીરાવગાહના અ’ગુલના અસëાતમા ભાગ પ્રમાણ છે તેઓ આટલી અવગાહનામાં રહેવા છતાં એ મૃત્યુ પામે છે. સૂ॰૧૯૮૫