________________
अनुयोगचन्द्रिकाटीकास्त्र१९८पञ्चेन्द्रियतिर्यग्योनिकादीनां शरीरावगाहनानि.१९६ गव्यूतानि । अपर्याप्तकगर्भव्युत्क्रान्तिकमनुष्याणां पृच्छा, गौतम ! जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेणापि अंगुलस्य असंख्येयभागम् । पर्याप्तकगर्भन्युत्क्रान्तिकमनुष्याणां पृच्छा, गौतम जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्मेण त्रीणि गव्यूतानि ॥सू० १९८॥
टीका-इदं पायो निगदसिद्धं तथापि किंचिद् व्याख्यायते-:.-.
अत्र संदर्भ प्रथममौधिकपञ्चेन्द्रियतिर्यग्योनिकानां शरीरावगाहना चिन्त्यते। सा चोत्कृष्टा योजनसहस्रम् , जघन्या तु सर्वत्राशुलासंख्येयभागरूपत्वेनाविशेपानोक्ता । १। एते च पञ्चन्द्रियतियश्चो जलचरस्थलचरखेचरभेदात् त्रिधा प्रमाण है। (अप्पज्जत्सगगम्भवक्कंतियमणुस्साणं पुच्छा-गोषमा! जहणणं अंगुलस्स असंखेज्जहभागं उक्कोसेणं वि अंगुलस्स असंखेज्जहभागं) गर्भजन्म वाले अपर्याप्तक मनुष्यों की अवगाहना हे गौतम ! जघन्य से अंगुल के असंख्यातवें भागप्रमाण है और उत्कृष्ट से भी अंगुल के असंख्यातवें भागप्रमाण है । (पज्जत्तगगम्भवक्क तिय मणुस्साणं पुच्छा गोयमा ! जहण्णणं अंगुलस्स असंखेज्जहभागं उक्कोलेणं तिणि गाउयाई) गर्भ जन्म वाले पर्याप्तक मनुष्यों की अवगाहया हे गौतम जघन्य की अपेक्षा अंगुल के असंख्यातवें भाग प्रमाण और उत्कृष्ट से तीन गव्यूत प्रमाण है।
भावर्थ-इस सूत्र द्वारा सूत्रकार ने पंचेन्द्रिय तिर्यञ्चों और मनुष्यों की जघन्य और उत्कृष्ट अवगाहना कही है. । गर्भजन्म, संमूछिम जन्म और उपपात जन्म इस प्रकार जन्म तीन प्रकार का होता है। त्रा गन्यत प्रभाय छे. (अप्पज्जत्तगगन्भवतियमणुस्साणं पुच्छा-गोयमा ! जहण्णण अंगुलस्स असंखेज्जइभागं उन्कोसेणं वि अंगुलरस असंखेज्जइभाग) - ગર્ભ જન્મવાળા અપર્યાપ્તક મનુષ્યની અવગાહના હે ગૌતમ ! જઘન્યથી અંગુલના અસખ્યાતમા ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટથી પણ અંગુલના અસંખ્યાतमा सास प्रमाण छ. (पज्जत्तगगब्भवक्कंतियमणुस्साण पुच्छा गोयमा! जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं तिण्णि गाउयाई) गौतम! જઘન્યની અપેક્ષા અંગુલના અસંખ્યાતમા ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટથી र अन्यूत प्रमाण छ. .
. ભાવાર્થ-આ સૂત્ર વડે સૂત્રકારે પંચેન્દ્રિય તિય અને મનુષ્યની . જઘન્ય અને ઉત્કૃષ્ટ અવગાહના. નિરૂપિત કરેલ છે. ગર્ભજન્મ, સંમછિમ . જન્મ અને ઉપરાત જન્મ આ પ્રમાણે જન્મ ત્રણ પ્રકારના હોય છે. આ