________________
अनुयोगद्वारस्ते अथ नवमं प्रशान्तरसं सलक्षणमाह
मूलम्-निदोसमणसमाहणसंभवो जो पसंत भावेणं । अविगारलक्खणो सो रसो पसंतोत्ति णायबो॥१॥ पसंतो रसो जहा-सम्भावनिबिगारं उवसंतपसंतसोमदिट्ठीयं। ही जहमुणिणो सोहइ मुहकमलं पीवरसिरीयं ॥२॥ एए नव कबरसा बचीसदोसविहिसमुप्पण्णा। गाहाहिं मुणियन्वा, हवंति सुद्धा वा मीसा वा ॥३॥ से तं नवनामे।सू०१७८॥
छाया-निर्दोषमनःसमाधानसंभवः यः प्रशान्तभावः खलु। अविकारलक्षणः स रसा प्रशान्त इति ज्ञातव्यः ॥१॥ प्रशान्तरसो यथा-सद्भावनिर्विकारम् उपशान्तसौम्यदृष्टिकम् । ही यथा मुनेः शोभते मुखकमलं पीवरश्रीकम् ॥२॥ एते नव काव्यरसा, द्वात्रिंशद्दोषविधिसमुत्पन्नाः। गाथा भितिव्याः, भवन्ति शुदा वा मिश्रा वा ॥शा तदेतत् नवनाम ।।मू० १७८ ॥
टीका-'निदोस' इत्यादि
निर्दोषमनः समाधानसंभवः-निदोष-हिंसादिदोषरहितं यन्मनस्तस्य यत्स. माधानम्-विषयाद्यौत्सुक्यविनिवृत्त्या ऐकाय्यं, तस्मात्संभव: उत्पत्तिर्यस्य स तथाभंत:-निर्मलमनएकाम्यात् समुत्पन्न इत्यर्थः । तथा-अविकारलक्षण: अविकार: विकारराहित्य, स लक्षणं-चिह्न यस्य स तथा-निर्विकारतास्वरूपो या प्रशान्त भावः सखलु प्रशान्त इति रसो ज्ञातव्यः। उदाहरणमाह-प्रशान्तो रसो यथा-स्वभाव- अब सूत्रकार नौघे प्रशान्त रस का लक्षण निर्देशपूर्वक कथन करते हैं-"निहोसमणसमाहण" इत्यादि । : शब्दार्थ-(निहोसमणसमाहणसंभवो) हिंसादिक दोषों से रहित बने हुवे मन की एकाग्रता से है उत्पत्ति जिसकी तथा (अविगारलंक्खणो) विकार रहितपना यही है लक्षण जिसका अर्थात् निर्वि
હવે સૂત્રકાર નવમા પ્રશાન્તરસનું લક્ષણ કથન કરે છે– 'निहोसमणसमाहण" त्या:
शा-(निहोसमणसमाहणसंभवो) हिंसा मेरे द्वाषाथी २खित थयेर भननी तथा नी पत्ति थये। छ तभा (अविगार लक्षणो) विर રાહિત્ય જેનું લક્ષણ છે અર્થાત જે નિર્વિકાર સ્વરૂપ છે. એ તો) જે