________________
१३४
अनुयोगद्वारसूत्र हंता वीइवएज्जा।सेणं तत्थ उदउल्ले लिया? नो इणढे समढे,णो खलु तत्थ सत्थं कमइ। से णं भंते ! गंगाए महाणईए पडिसोयं हव्वमागच्छेज्जा?, हंता हनमागच्छेज्जा। से णं तत्थ विणिः घायमावज्जेज्जा?, नो इणहे समठे, णो खलु तत्थ सत्थं कमइ। से में भंते! उदगावत्तं वा उदगबिंदुं वा ओगाहेज्जा? हंता
ओगाहेज्जा। से गं तत्थ कुच्छेज्जा वा? परियावजेज्जा वा?, णो इणढे समटे, नो खलु तत्थ सत्थं कमइ॥ सत्थेणं सुतिक्खेण वि, छित्तुं भेत्तुं च जो किर न सको। तं परमाणुं सिद्धा, वयंति आहं पमाणाण॥१॥सू०१९४॥
छाया-अथ किं तत् उस्सेधाजुलम् ? उत्सेधानुलम्-अनेकविधं पक्षप्तम् , तद्यथा-परमाणुः त्रसरेणुः रथरेणुः अग्रजं च वालस्य । लिक्षा का च यवः अष्टगुणवर्षिता क्रमशः। अथ कोऽसौ परमाणु ?, परमाणुः-द्विविधः प्रज्ञप्तः, तद्यथासूक्ष्मश्च व्यावहारिकश्च । तत्र खलु यः स सूक्ष्मः स स्थाप्यः। तत्र खलु यः स व्यावहारिकः स खलु अनन्तानन्तानां सूक्ष्मपुद्गलानां समुदयसमितिसमागमेन व्यावहारिकः परमाणुपुद्गलो निष्पद्यते । स खलु भदन्त ! असिधारां वा क्षुरधारां वा अवगाहते.?, हन्त अवगाहते । स खल तत्र छिद्येत वा मियेत वा ?, नो अय. मर्थः समर्थः, नो खलु तत्र शस्त्रं कामति । स खलु भदन्त ! अग्निकायस्य मध्यमध्येन व्यतिव्रजेत् ? हन्त ! व्यतिव्रजेत् । स खलु भदन्त ! तत्र दोत! नो अय. मर्थः समर्थः । नो खलु तत्र शस्त्रं कामति। स खलु भदन्त ! पुष्कलसंवर्तकस्य महामेघस्य मध्यमध्येन व्पतिव्रजेत् । हन्त व्यतिव्रजेत् । स खलु तत्र उदकाद्रः स्यात् १ नो अयमर्थः समर्थः । नो खलु तत्र शस्त्रं क्रामति। स खलु भदन्त ! गङ्गाया महानयाः प्रतिस्रोतो हव्यमागच्छेत् ? हन्त ! हव्यमागच्छेत् । स खलु तत्र विनिघातमापधेत? नायमथेसमर्थः नो खलु तत्र शस्त्र क्रामति । स खल्लु भदन्त ! उदाकावः वा उदकविन्दु वा अवगाहेत? इन्त ! अवगाहेत । स खलु तत्र कुथ्येद् वा पर्यापद्यत वा ? नो अयमथेः समर्थः । नो खलु तत्र शस्त्र क्रामति । शस्त्रेण सुतीक्षणेनापि छेत्तुं भेत्तुं च.यः किल न शक्यः । तं परमाणु सिद्धा पदन्ति, आदि प्रमाण नाम् ।।सू० १९४॥