________________
अनुयोगचन्द्रिका टीका सूत्र १९४ उत्सेधाङ्गुलप्रमाणनिरूपणम्
अथ उत्सेधाङ्गुलपमाणं निरूपयतिमूलम्-से किं तं उस्सेहंगुले? उस्सेहंगुले-अणेगविहे पण्णते, तं जहा-परमाणू तसरेणू, रहरेणू अग्गयं च वालस्सलिकूखाजूया व्य जवो, अटुगुणवडिया कमसो॥१॥से किं तं परमाणू?, परमाणूदुविहे पण्णत्ते, तं जहा-सुहुमे यववहारिए य, तत्थणंजे से सुहुने से ठप्पे। तत्थ णं जे से ववहारिए से णं अणंताणताणं सुहम पोग्गलाणं समुदयसमिईसमागमेणं ववहारिए परमाणुपोगले निप्फजाइ। से णं भंते! असिधारं वा खुरधारं वा ओगाहेजा? हंता ओगाहेजा । सेणं तत्थ छिजेज वा भिजेज्ज वा? नो इणटे समटे, नो खलु तत्थ सत्थं कमइ। से गं भंते! अगणिकायस्य मझ मज्झेणं वीइवएजा? हंतां विइवएज्जा । से णं भंते ! तय डहेज्जा? नो इणटे, समढे, नो खल्लु तत्थ सत्थं कमइ। सेणे भंते! पुक्खरसंवदृगस्स महामेहस्त मज्झं मज्झेणं वीइवएज्जा, घनाङ्गुल इनमें से कौन कौन से अल्प हैं ? कौन किनसे पहत है? कौन किनसे तुल्य हैं ? तथा कौन किनसे विशेषाधिक हैं ? ... उत्तर-(सवयोवे सुईअंगुले, पयरगुले, असंखेज्जगुणे,-वर्णगुले, असंखिज्जगुणे-से तं आयंगुले) इनमें सबसे कम सूच्यंगुल है। सूच्यंगुल से असंख्यात गुणा प्रतरांगुल है। और प्रतरांगुल से असं. ख्यात गुना घनाङ्गुल है इस प्रकार यह आत्माङ्गुल है ॥ सू० १९३..॥ - અને ઘનાંગુલ આમાં કણ કેનાથી અલ૫ છે? કોણ કેનાથી વધારે છે કે કેની બરાબર છે? તેમજ કેણ કેનાથી વિશેષાધિક છે?
उत्तर-(सम्वत्थोवे सूई अंगुले, पयरंगुले, असंखेज्जगुणे, घणंगुले, असं. खिज्जंगुणे, सेतं. आयंगुले) मामा सौथी म५ सूYa. छ. सूय संधी - અસંખ્યાત ગુણે પતરાંગુલ છે અને પ્રતાંjલથી અસંખ્યાત ગુણે ઘનશુલ છે. આ પ્રમાણે આ આત્માગુલ છે. સૂ૦૧૯૩