________________
अनुयोगचन्द्रिका टीका सूत्र १९० अवमानगणिमप्रमाणंच निरूपणम्
अथावमानममाणं गणिमममाणं चाह• मूलम्-से किं तं ओमाणे ?, ओमाणे-जाणं ओमिणिजइ, तं जहा-हत्थेण वा दंडेण वा अणुक्केण वा जुगेण वा नालियाए वा. अक्खेणवामुसलेणवाादंडधणुजुगनालियाय अक्खमुसलंचचङ हत्था दसनालियंच रज्जु, वियाण ओमाणसण्णाए॥१॥वत्थुमि हत्थमेजं, खित्ते दंडं धणुं च पत्थंमि। खायं च नालियाए वियाण
ओमाणसण्णाए॥२॥ एएणं अवमाणपमाणेणं किं पओयणं? एएणं अवमाणपमाणेणं खायचियरइयकर कचियकडपडभित्ति." परिक्खेवसंसियाणं दवाणं अवमाणपमाणनिव्वत्तिलक्खणं भवइ ।सेतं अवमाणे। सेकि तं गणिमे? गणिमे:जण्णंगणिज्जा, : तं जहा-एगो, दस, सयं, सहस्त, दस सहस्साई सयसहस्से, दससयसहस्साई कोडी। एएणं गणिमप्पमाणेणं किं पओयणं, . एएणं गणिप्पमाणेणं भित्तगभित्तिभत्तवेयणआयव्वयसंसियाणं दवाणंगणियप्पमाणनिवित्तिलक्खणंभवइ। सेतं गणिमासू.१९॥
छाया-अथ किं तत् अवमानम् १ अवमान-यत् खलु अवमीयते, तद्यथाहस्तेन वा दण्डेन वा धनुष्केण वा. युगेन वा नालिकया वा अक्षेण वा मुसलेन वा। दण्डधनुयुगनालिकाच अक्षमुसलं च चतुर्हस्तम् । दशनालिकां च रज्जु विजानीहि अवमानसंज्ञायाम्। वास्तौ हस्तं मेयं क्षेत्रे दण्डं धनुश पथि । खातं च नालिकयां विजानीहि अवमानसंज्ञायाम् । एतेन अवमानप्रमाणेन किं प्रयोजनम् ?, एतेन अवमानप्रमाणेन खातचितरचितककचितकटपटभित्तिपरिक्षेपसंश्रितानां द्रव्याणां अवमानप्रमाणनितिलक्षणं भवति। तदेतत् अवमानम् । अथ किं तत् गणिमम् । गणिमं यत् खलु गण्यते, तथथा-एको, दश, शतं, सहस्रं, दशसहस्राणि शतसहतहम् , दशशतसहस्राणि कोटिः। एतेन गणिमयमाणेन किं प्रयोजनम् । एतेन. गणि. मममाणेन भूतकभृतिभक्तवेतनायव्ययसंश्रितानां द्रव्याणां गणिमममाणनिति लक्षणं भवति । तदेतद् गणिमम् ॥५० १९०॥