________________
৩
अनुयोगचन्द्रिका टीका ११ स्थापनावश्यकस्वरूपनिरूपणम् तस्मिन् वा । यद्वा-एकस्य द्वयोर्वहूनां वा वस्त्राणां वेष्टनेन निष्पन्नं यद्रूपं तद् वेष्टिमं तम्मिन् वा । पूरिमे वा-पूरणेन भरणेन निष्पन्न परिमं-ताम्रपित्तलादिमयं तस्मिन् वा । सङ्घातिमे वा-सङ्घातेन-बहुवस्त्रादिनण्डसमुदायेन निष्पन्नं रूपकं ससा तम तस्मिन् व।। अक्षे वा-अक्षश्चन्दनकस्तस्मिन् वा वराटके-कपके वा सद्भावस्थापनया वा काष्टकर्मादिषु आकारवती या स्थापना सा सद्भावस्थापना श्रावकाद्याकारस्य तत्र सद्भावात् । तया सद्भावस्थापनया, असद्भावस्थापनया वा अक्षा देषु अनाकारवती असम्यग्रूपेण स्थापना भवति सा असद्भावस्थापना, प्रविकाद्याकारस्य तत्रासद्भावात् । तया वा स्थाप्यमानः एको वा अनेको वा आवश्यकेति-आवश्यकक्रियायुक्तश्रावकादिः स्थापना स्थाप्यते-क्रियते । तदेतत् स्थापनाऽऽवश्यकम् ।सू,११॥ जो बनाई जावे उसमें, अथवा एक या दो अथवा अनेक वखो कों वेष्टित करके जो बनाई जावे उसमें, अथवा पुष्पों को आकृति के रूप मे सजा सजा करके जो आकार बनाया जावे उसमें अथवा पित्तलादि द्रव्यों को सांचे मै ढार कर जो आकृति बनाई जावे उसमें अथवा अनेक वस्त्रों के खण्डों से-धज्जियों से-जो रूप बनाया जावे उसमें (अक्खेका) अश्या पाशे में (वराडएवा) अथवा कोडी में (एगो का अणेगो वा) एक अथवा अनेक आवश्यक क्रिया युक्त एक अनेक श्रावक आदि की (सम्भावठवणा असम्भावठवणा) की गई जो सद्भावस्थापना अथवा असद्भावस्थापना है (आवस्सएत्ति ठवणा ठविज्जइ) वह आवश्यक की स्थापना है। (से तं ठवणावस्सयं) यह स्थापना आवश्यक का स्वरूपहै । ॥पुत्र ११॥
બનાવવામાં આવે તેમાં, અથવા એક, બે અથવા અનેક વસ્ત્રોને વેeત કરીને બનાવવામાં આવે તેમાં, અથવા પુપિની આકૃતિરૂપે સજાવટ કરી કરીને જે આકાર બનાવવામાં આવે તેમાં, અથવા પિત્તળાદિ દ્રવ્યને બીબામાં ઢાળીને જે આકાર બનાવવામાં આવે તેમાં અથવા આવે તેમાં, અથવા અનેક વસ્ત્રોના લીરાંઓ (ચિંદર
यो)माथी रे माति मनापामां आवे तभi (अक्खे वा) मा पासोमा मया (वराडए बा) i (एगो वा अणेगो वा) में मथा भने आवश्य: ठिया युरत -मने श्राप आ६५3 (सब्भावठबणा असम्भावठवणा) ४२पामा मावली रे सहला५स्थापन! 4441 असला१ २५ना छे. (आवस्सएत्ति ठवण। ठविज्जइ) तेनु नाम आवश्य/नी २थापना छ. (से तं ठवणावस्सयं) मा २नु આ સ્થાપનાઆવશ્યકનું સ્વરૂપ છે. તે સુ- ૧૧ છે