________________
अनुयोगचन्द्रिका टीका सूत्र १७३ सलक्षणरौद्ररसनिरूपणम्
अथ चतुर्थे रौद्ररसं लक्षणमाह
मूलम् - भयजणणरूवसद्दंधयारचिंताकहा समुप्पण्णो । समोहसंभमविसायमरणलिंगो रसो रोद्दो ॥८॥ रोद्दो रसो जहा- भिउडी विडंवियमु हो संदट्ठोड इयरुहिरमा किष्णो । हणसि पसुं असुरपिसे भीमरसिय अइरोद्द ! रोद्दोऽसि ॥९॥सू० १७३॥
छाया - भयजनन रूपशब्दान्धकारचिन्ताकथासमुत्पन्नः । सम्मोहसंभ्रमन्दषादमरणलिङ्गो रसो रौद्रः ॥ रौद्रो रसो यथा - भ्रुकुटिविडम्बितमुखः संदष्टम् इति रुधिरमाकीर्णः । इंसि पशुम् असुरनिभो भीमरसित अक्सैिद्ध रौद्रोऽसि । सू० १७३ ॥
टीका- 'भयजणण' इत्यादि
=
भयजननरूपशब्दान्धकारचिन्ताकथासमुत्पन्नः - रूपं शत्रुपिशाचादीनामाकृतिः, सूक्ष्म व्यवहित एवं तिरोहित पदार्थ जान लिये जाते हैं। स्वभाव दि कृष्ट परमाणु आदि पदार्थ सूक्ष्म हैं। काल विप्रकृष्ट- राम-रावण आदि आदि पदार्थ व्यवहित हैं देश विप्रकृष्ट- सुमेरु पर्वत आदि पद्म तिरोहित हैं। इस प्रकार अतीन्द्रिय एवं अमूर्त स्वरूप जितने भी आगड़कथित त्रिकालवर्ति जीवादिक पदार्थ हैं, वे सब जिनबचन के प्रभाव से प्रत्यक्ष और परोक्षरूप से जानलिये जाते हैं । सू० १७२ ॥
अब सूत्रकार चौथा रौद्र रस का लक्षण निर्देशपूर्वक कथ करते हैं- "भयजणणरुव" इत्यादि
शब्दार्थ –(भयजणणरूवसघयार चिंता कहा समुप्पण्णो ) भय,
સૂક્ષ્મ વ્યવહિત અને તિરાહિત પદાર્થો જાણી લેવાય છે સ્વભાવ વિપ્રકૃષ્ટ પરમાણુ વગેરે પદાર્થો સૂક્ષ્મ છે. કાલવિપ્રકૃષ્ટ રામ-રાવણુ વગેરે પદાર્યા વ્યવહિત છે, દેશવિપ્રકૃષ્ટ સુમેરુપર્યંત વગેરે પદાર્થો તિરોહિત છે. આ પ્રમાણે જેટલાં આગમ કથિત ત્રિકાલવર્તી અતીન્દ્રિય અને અમૂર્ત સ્વરૂપ જીવાદિ પદાર્થો છે, તે સર્વે જિન વચનના પ્રભાવથી પ્રત્યક્ષ તેમજ પરાક્ષ રીતે જાણી લેવાય છે. સૂ૦૧૭૨ા
હવે સૂત્રકાર ચતુર્થી રૌદ્ર રસનું લક્ષણ સહિત કથન કરે છે— भयजणणरूव " इत्यादि—
66
शब्दार्थ-(भयजणणरूव सधयार चिंता कहा समुप्पण्णो ) भयोत्पाद४ ३५, अ० १०६