________________
भनुयोगदारको द्यत्साहप्रकरमको रसः । रस इति सर्वत्र योजनीयः ॥२॥ शृङ्गारः शृप्रा. धान्यम् इति-गच्छतीति-शृङ्गारः । अतएव
"शृङ्गार -हास्यकरुण,-रौद्र-वीर भयानकाः ।
बीभत्साऽद्भुनशान्ताच, नव नाटये रसाः स्मृताः ॥ इत्यत्र शृङ्गारस्यैव प्रथममुपादानं कृतम्। अत्र तु वीररसस्य प्रथमत उपादानम् । अत्रायं हेतुः-त्यागतपःकर्मनिग्रहगुणो वीररसे भवति । अतोऽस्य सर्वरसप्रधानत्वम् । उक्तं च-"त्यागेन कर्ममलमेति लयं समस्तं, त्यागेन निर्मळतरस्वमुपैति जीवः । त्यागेन केवलमवाप्य समेति सिद्धिं, त्यागो गुणो गुणशतादधिको मतो मे"॥१॥ है। और वह परिणाम उस मनुष्य को उस ओर बढ़ने के लिये प्रेरणा देता है। इस प्रकार के परिणाम की-उदभूति के कारण उत्तम प्रकृतिवाले सत्पुरुषों के चरित्र श्रवण वगैरह हैं। इसलिये यह रस दानादिको में उत्साह का प्रकर्ष होने रूप है 'रस शब्द का संबन्ध सर्वत्र वीर, शृंगार आदि के साथ लगा लेना चाहिये " शृंगप्राधान्यं इयति गच्छनि इति शृंगारः " जो रस प्रधान रूप से विषयों को ओर प्रेरित करता है वह रस शृंगार है। इसलिये-"श्रृंगार हास्य-काग" इत्यादि इलोक में इस शृंगार रसका प्रथम उपादान किया गया है। परन्तु यहां मूत्र में वीररस का प्रम पाठ रखा है सो उप्तका कारण यह है कि लोग में, तप में एवं कर्मनिग्रह करने में प्रेरणा देना रूप जो गुग है वह एक इस वीरग्म में है। इसलिये इसमें सर्व रसों की अपेक्षा प्रधानना है कहा भी है " स्यागेन इत्यादि "તે પરિગુમ તે માણસને તે તરફ આગળ વધવામાં પ્રેરણા આપે છે. આ જાતના પરિગામની ઉદ્બતિમાં ઉત્તમ પ્રકૃતિ (સ્વભાવવાળ) સંતના ચરિત્ર શ્રવણ વગેરે જ કારણ છે. એટલા માટે આ રસ દાન વગેરેમાં ઉત્સાહના-કર્ષ માટે છે વીર, પગાર વગેરે રસોની સાથે પણ રસ શબ્દને સંબંધ બાં ans . (शृंग-प्राधान्य इर्यति गच्छति इति शृंगार:-२ २ प्रधानता विषय त२६ पाणे ते २४ ॥२ छे. मेथी । " श्रृंगारहास्यकरुण" “ વગેરે લોકમાં આ શૃંગાર રસનું સૌથી પહેલા ગ્રહણ કરવામાં આવ્યું છે. પણ અહીં સૂત્રમાં વીરરસને પાઠ પહેલાં રાખવામાં આવ્યું છે. તેનું કારણ એ છે કે લોકોને તપ અને કમનિગ્રહ કરવામાં જે પ્રેરગાત્મક ગુણ હોય છે તે આ ફક્ત વીરરસમાં જ હોય છે. એટલા માટે આમાં બધાં २सानी अपेक्षा प्राधान्य छे. युं ५५ छे “त्यागेन इत्यादि " पाया