________________
८२३
अनुचोगवन्द्रिका का सूत्र १६८ अष्टनामनिरूपणम् मणितं च कृतं च तेन वा मया वा । हन्दि नमः स्वाहायै भवति चतुर्थीपदाने॥४॥ अपनय गृहाण च अस्मात् इतः इति वा पञ्चमी अपादाने । षष्ठी तस्य अस्य व गतस्य वा स्वामिसम्बन्धे॥५॥ भवति पुनः सप्तमी सा अस्मिन् आधारकालभावे च । आमन्त्रणे भवेत् अष्टमी तु यथा हे युवन् इति॥६॥ तदेतद् अष्टनाम|मु.१६८॥
टीका-से किं तं' इत्यादि--
अथ किं तत् अष्टनाम ? इति शिष्य प्रश्नः। उत्तरयति-अष्टनाम-अष्टविध नाम-अष्टनाम, तथाहि-अष्टविधा अष्टप्रकारा वचनविभक्तिः-उच्यन्ते इति वचनानि पदानि, विभज्यते-प्रकटी क्रियते कर्तृकर्मादिरूपोऽर्थोऽनयेति विभक्तिः, वचनानां विभक्तिः-वचनविभक्तिः प्रज्ञप्ता कथिता तीर्थकरगणधरैः। वचनविभतल्या कया) करण में "टा, भ्याम् भिस्" यह तृतीया विभक्ति होती है। (संपयावणे चउत्थी) संपदान में चतुर्थी के, भ्याम् भ्यम्-यह विभक्ति होती है। (अवायाणे पंचमीच) अपादान में उसि भ्याम् भ्यम्, "यह पंचमी विभक्ति होती है। (सरसामिवायणे छट्ठी) स्व स्वामी संबंध प्रतिपादन करने में " डस् ओस् आम्" यह षष्टी विभक्ति होती है। (सण्णिहाणत्थे सत्तमी) सन्निधान अर्थ में "डि ओम् सुप्" यह सप्तमी विभक्ति होती है। (आमंतणी अट्ठमा भवे) सन्मुख करने के अर्थ में संबोधनरूप आठवीं विभक्ति होती है। तात्पर्य कहने का यह है कि-'यहां पर सूत्रकार ने अष्ट नाम क्या है ? यह कहा है। नाम के विचार का प्रस्ताव होने से प्रथमादि विभक्त्यन्त नाम का ही ग्रहण किया गया है। यह नाम विभक्ति के भेद से आठ
सेना १५२ ५५ द्वितीय Als डेय छे. (करणम्मि तइया कया) ४२१मां "टा, भ्याम्, भिस्" । तृतीया nिlsd डाय छ (संपयावणे चउत्थी)
प्रहानमा यतुर्थी “के, भ्याम्, भ्यस् " मा य छे. (अवायाणे पंचमी च) अपानमा " सि, भ्याम् भ्यसू," मा पायभी विताय (सस्वामिवायणे छट्ठी) २१ स्वामी संध प्रतिपान ४२वामा ‘सू ओस आम्' ५४ी nिlsd .य छे. (मण्णिहाणत्थे सत्तमी) सन्निधान सभा 'डिओसू, सुर' मा सतभी nिlsd 3.4 छ. (आमंतणी अमामवे) અભિમુખ કરવાના અર્થમાં સંબોધન રૂપ આઠમી વિભકિત હોય છે મતલબ આ છે કે “અહીં સૂત્રકારે અણનામ એટલે શું? આ કહ્યું છે નામવિચાર વિષે જ પ્રસ્તાવ હોવા બદલ પ્રથમા વગેરે વિભકૃત્યંત નામનું જ ગ્રહણ કર. વામાં આવ્યું છે આ નામ વિભક્તિ ભેદથી આ પ્રકારના હોય છે. પ્રથમ