________________
अनुरोगचन्द्रिका टीका सूत्र १६७ गीते हेयोपादेयनिरूपणम् स्था-काकस्वर-काकस्य स्वरइव स्वरो यस्मिन् गीते तद, श्लक्ष्णाश्रयस्वरमि त्पा, क्या मा गाय । अनुनासम्-सानुनासिकं च मा गाय । यत एते मीतादया षट् गेयस्य दोषा भवन्तीति । इत्थं दोषानुक्त्वा सम्पति गुणानाह-'पुण' इत्याग दिना । पूर्णम्-यत्र गीते सर्वाः स्वरकलाः गायकैः प्रदर्श्यन्ते तत्र 'पूर्ण' नामा गुमो भवति ॥१॥ रक्तम्-गायको गीतरागेण रक्ताम्भावितः सन् यद् मौत गायति तत्र 'रक्त' नामा गुणो भवति॥२॥ अलङ्कृतम्-यत्र गाने गायकोऽन्यान्य स्फुटशुमस्वरविशेषैर्गीतमलङ्करोति तत्र 'अलङ्कृत'-नामको गुणः।।३।। व्यक्तम् । यत्र गाने गायकोऽक्षरान् स्वरांश्च स्फुटतयोच्चारयति तत्र 'व्यक्त'-नामा गुणः॥४॥ अविघुष्ठम्-विक्रोशनमित्र यद्विस्वरं भवति तद् विघुष्ट-मुच्यते, यत्र विघुष्टं न या अस्थानताल होकर नहीं गाना, काक के स्वर के समान स्वर वाले होकर गान को मत गाना, सानुनासिक मत गाना । क्योंकि ये भीत आदि छ गान के दोष हैं।
इस प्रकार दोष को कहकर अब गुणों को सूत्रकार कहते हैं(पुण्णं रत्तं च अलंकियं च वत्तं तहा अविघुटं, महुरं समं सुललियं, अट्ठगुणा होति गीयस्स) जिस गीत में समस्त स्वरकलाएँगीतकार गायन कला को दिख लाते हैं, वहां पूर्ण नामका गुण होता है। गायक गीतरागसे भावित होता हुआ जिस गीत को गाता है वहां 'रक्त' नामका गुण होता है। जिस गान में गायक अन्य अन्य स्फुटस्वर विशेषों द्वारा गीत को सजाता है, वहां 'अलंकृत' नाम का गुण होता है ।जिस गान में गायक अक्षरों एवं स्वरों को स्फुटरूप से उच्चारित करता है, वहां 'ब्यक्त' नाम का गुण होता है। विक्रोशन-गुस्से में आये हुए व्यक्ति के स्वर के जैसा अथवा चिल्लाते हुए व्यक्ति के स्वर के जैसा ગાશે નહિ નાકમાં ગાશે નહિ કેમકે આ જીત વગેરે છ ગીતના દે છે. આ પ્રમાણે ગીતના દેનું સ્પષ્ટીકરણ કરીને હવે સૂત્રકાર ગુણે વિષે કહે છે કે (पुण्णं रत्तं च अलंकियं च वत्तं तहा अविघुटुं, महुरं समं सुललियं अट्ट गुणाहोति गीयस्व) २ तमi ol२ समरत गायन जानु प्रशन रे छ તે પૂર્ણ નામે ગુણ કહેવાય છે. ગાયક ગીત રાગથી ભાવિત થઈને જે ગીતને ગાય છે, તે રક્ત નામે ગુનું કહેવાય છે. જે ગીતમાં ગાયક બીજા વિશેષ રૂટ સ્વરેથી ગીતને અલંકૃત કરે છે, તે અલંકૃત ગુણ કહેવાય છે. જે ગીતમાં ગાયક અક્ષરે અને સ્વરેને ફુટ રૂપમાં ઉચ્ચારે છે તે વ્યક્ત નામે ગુરુ કહેવાય છે વિકેશનગુસ્સામાં ભરેલી વ્યક્તિની જેમ અથવા તે ઘાંટા પાડતી વ્યક્તિના સ્વરની જેમ જે ગાનારને વર હોય તે ગાન “વિઘુણ” કહેવાય છે. જે ગાનમાં વિઘઈ ન