________________
अनुयोगचन्द्रिका टीका सूत्र १५८ विकादिसंयोगनिरूपणम्
७९ निपमम्॥४॥ अस्ति नाम औपशमिकक्षायिकनिष्पानम्॥५॥ अस्ति नाम औपशमिकमायोपशमिकनिष्पन्नम्॥६॥ अस्ति नाम औपशमिकपारिणामिकनिष्पमम्॥७॥ बस्ति नाम क्षायिक क्षायापशमिकनिष्पन्नम्।।८।। अस्ति नाम क्षायिकपारिणामिक निष्पनम्॥९॥ अस्ति नाम क्षायोपशमिकपारिणामिकनिष्पन्नम्॥१०॥ कतरत्तन्नाम बौदयिकौपशमिकनिष्पन्नम् ? औदयिकमिति मानुष्यम् , उपशान्ताः कषायाः। एतत् खलु तन्नाम औदयिकौपशमिकनिष्पन्नम् ॥१॥ कतरत्तन्नाम औदयिकक्षायिकनिष्पन्नम् ? औदयिकक्षायिकनिष्पन्नम् औदयिकमितिमानुष्यं, क्षायिकं सम्यकत्वम् । एतत् खलु तन्नाम औदायिकक्षायिकनिष्पन्नम्॥२॥ कतरत्तन्नाम औदयिकक्षायोपशमिकनिष्पन्नम् ? औदयिकक्षायोपशमिकनिष्पन्नम्-औदयिनमिति मानुष्यं क्षायोपशमिकानि इन्द्रियाणि। एतत् खलु तन्नाम औदयिकक्षायोपशमिकनिष्पन्नम्॥३॥ कतन्नामऔदयिकपरिणामिकनिष्पन्नम् ? औदयिकपारिणामिक निष्पन्नम् औदयिकमिति मनुष्यम् पारिणामिको जीवः । एतत् खलु तन्नाम औदयिकपारिणामिकनिष्पन्नम्।।४। कतरत् तन्नाम औपशमिकक्षायिकनिष्पन्नम् । औपशमिकक्षायिकनिष्पन्नम्-उपशान्ताः कषायाः क्षायिकं सम्यक्त्वम् । एतत् खलु तन्नाम औपशमिकक्षायिकनिष्पन्नम्॥५॥ कतरत् तन्नाम औपशमिकक्षायोपश्रमिकनिष्पन्नम् ? औपशमिकक्षायोपशमिकनिष्पन्नम्-उपशान्ताः कषायाः क्षायोपशमिकानि इन्द्रियाणि । एतत् खलु तन्नाम औपशमिकक्षायोपशमिकनिष्पन्नम्॥६॥ कतरत् तन्नाम औपशमिकपारिणामिकनिष्पन्नम् ? औपशमिकपारिणामिकनिष्पनम्-उपशान्ताः कषायाः, पारिणामिको जीवः । एतत् खलु तन्नाम औपशमिकपारिणामिकनिष्पन्नम्॥७॥ कतरत् तन्नाम क्षायिक क्षायोपशमिकनिष्पन्नम् ! सायिकक्षायोपशमिकनिष्पन्नम्-क्षायिकं सम्यक्त्वं क्षायोपशमिकानि इन्द्रियाणि । एतत् खलु तन्नाम क्षायिकक्षायोपशमिकनिष्पन्नम्॥८॥ कतरत् तन्नाम क्षायिकपारिणामिकनिष्पन्नम् ? क्षायिकपारिणामिकनिष्पन्नम्-क्षायिकं सम्यक्त्वं पारिगामिको जीवः । एतत् खलु तन्नाम क्षायिकपारिणामिकनिष्पन्नम्।।९॥ फतरत तन्नाम क्षायोपशमिकपारिणामिकनिष्पन्नम् ? क्षायोपमिकपारिणामिकनिष्पन्नम्सायोपशमिकानि इन्द्रियाणि, पारिणामिको जीवः । एतत् खलु तन्नाम भायोपशमिकपारिणामिकनिष्पन्नम् ॥१०॥मू०१५८।।
टीका-'एत्य णं' इत्यादिअन-सान्निपातिके भावे दश द्विकसंयोगा उक्ताः, ते दश द्विकसंयोगा।
दो दो भावों के संयोग से जो १० भाव निष्पन्न होते हैं। सूत्रः कार उन्हें कहते हैं-"एत्थ णं जे ते" इत्यादि
બએ ભાવોના સંયોગથી જે ૧૦ ભાવે નિષ્પન્ન થાય છે, તેમને सूबर ४८ रे -"एत्थणं जे ते." त्यालि