________________
७३६
अनुयोगद्वार गज्जियं विज्जू णिग्धाया जूवया जक्खादित्ता धूमिया महिया रयुग्घाया चंदोवरागा सूरोवरागा चंदपरिवेसा सूर परिवेसा पडिचंदा पडिसूरा इंदधणू उदगमच्छा कविहसिया अमोहावासा वासधरा गामा नगरा घरा पइया पायाला भवणा निरया रयण पहा सक्करप्पा वालुयप्पहा पंकप्पहा धूम पहा तमप्पहा तमतमप्पहा सोहम्मे जाव अच्चुए गेवेज्जे अणुत्तरे ईसिप्पभारा परमाणुपोगले दुपए लिए जाव अनंतपएसिए । से तं साइपारिणामए । से किं तं अणाइपारिणाामए ? अनाइपारिणामिए धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पुग्गलत्थकाए अद्धासमए लोए अलोए भवसिद्धिया अभवसिद्धिया । से तं अणाइपारिणामिए । से तं पारिणामिए ॥सू०१५६ ॥
छाया - अथ कोऽसौ पारिणामिकः ? पारिणामिको द्विविधः प्रज्ञप्तः, तद्यथासादिपारिणामिकश्च अनादिपारिणामिकश्च । अथ कोऽसौ सादिपारिणामिकः सादिपारिणामिकः - अनेकविधः प्रज्ञप्तः, तद्यथा जीर्णसुरा जीर्णगुडः जीर्णघृतम् जीर्णतण्डुलाश्चैव । अभ्राणि च अभ्रवृक्षाः संध्या गन्धर्वनगराणि च ॥ १ ॥ उल्कापाताः, दिग्दाहाः, गर्जितं, विद्युत्, निर्घाताः, यूपकाः, यक्षा दोप्तकानि, धूमिका, मिहिका, रजउद्घाताः, चन्द्रोपरागाः, सूर्योपरागाः, चन्द्रपरिवेषाः, सूर्य परिवेषाः प्रतिचन्द्राः पतिसूर्याः, इन्द्रधनुः, उदकमत्स्याः, कपिहसितानि, अमोघा, वर्षाणि वर्षधराः, ग्रामाः, नगराणि, गृहाः, पर्वताः, पातालाः, भत्रनानि, निरया, रत्नप्रभा, शर्करामभा, वालुकाममा, पङ्कमभा, धूमममा, तमःप्रभा, तमस्तःप्रभा, सौधर्मो यावत् अच्युतः, ग्रैवेयकः, अनुत्तरः, ईषत्प्राग्भारा, परमाणु पुद्गलो, द्विप्रदेशिको, यावत् अनन्तप्रदेशिकः । सएष सादिपारिणामिकः । अथ कोsaf अनादिपारिणामिकः ? अनादिपारिणामिकः - धर्मास्तिकायः अधर्मास्तिकायः, आकाशास्तिकायः जीवास्तिकाय: पुद्गलास्तिकायः अद्धासमयः, लोका, अलोकः, भवसिद्धिकाः, अभवसिद्धिकाः, सएप अनादि पारिणामिकः । सएष पारिणामिकः । सू० १५६ ॥