________________
अनुयोगचन्द्रिका टीका सूत्र १५५ क्षायोपशमिकभावनिरूपणम् ७२७ पालपण्डितवीर्यलब्धिरिति बोध्यम् । अयं भावः-पण्डिताः साधवः, बाला: अविरताः, बालपण्डिताः देशविरताः। एषां स्वस्ववीर्यान्तरायकर्मक्षयोपशमेन स्वस्ववीर्यलब्धिः प्रादुर्भवतीनि । तया-क्षायोपशमिकी श्रोत्रेन्द्रियलब्धिः यावत् सायोपशमिकी स्पर्शेन्द्रियलब्धिः। अत्र-इन्द्रियाणि लब्ध्युपयोगरूपाणि भावेन्द्रियाणि बोध्यानि, तेषां लब्धिा=मतिश्रतज्ञानचक्षुरचक्षुदर्शनावरणक्षयोपशमजन्यत्वात् क्षायोपशमिकीति बोध्यम्। तथा-क्षायोपशमिक आचाराङ्गधर इत्यारण्य क्षायोपशमिको वाचक इत्यन्तोऽपि श्रुतज्ञानावरणकर्मक्षयोपशमजन्यो बोध्यः । आचाराङ्गधरत्वादि पर्याया हि श्रुतज्ञानपभवाः, श्रुतज्ञानं च तदावरणकर्मक्षयोपशमेन निष्पद्यते, अत आचारागधरादयः क्षायोपशमिका चोध्या इति भावः । वीरियलद्धी) क्षायोपशमिकी वीर्यलब्धि, (एवं पंडियदीरियलद्धी) पंडित वीर्यलब्धि (बाल वीरियलद्धी) बालवीर्यलब्धि (पालपंडियबीरियलद्धी) बालपंडित वीर्यलब्धि (खोवसमिया सोइंदियलद्धी) क्षायोपशमिकी श्रोत्रेन्द्रियलब्धि (जाव) यावत् (खओयसमिया फोसिदियलद्धी) क्षायोपश. मिकी स्पर्शन इन्द्रिलब्धि (खभोवसमिए आयारंगधरे) क्षायोपशमिक आचारांगधारी, (एवं सुयगडंगधरे, ठाणंगधरे, ममवायंगधरे, विवाहपपणत्तिधरे, नायाधम्मकहाधरे सूत्रकृताधारी, स्थानांगधारी, समवायाङ्गधारी, विवाहप्रज्ञप्तिधारी ज्ञाताधर्मकथाधारी (उवासगदसाधरे) उपासकदशाधारी, (अंतगडदसाधरे) अन्तकृदशाधारी, (अणुत्तरोक्वाइयदसाघरे) अनुत्तरोपपातिक दशाधारी, (पण्हायागरणधरे) प्रश्नव्याकरणधारी, (विवाग सुयधरे) विपाक अतधारी (व भोवसमिए दिहिवायधरे) क्षायोपशमिक दृष्टिवादद्धारी (खओवसमिए णवपुव्वी) क्षायोपशमिक नव. बालवीरियलद्धी, बालपंडियवीरियलद्धी) क्षायो५मिती पतिवाय सध, na. વિર્ય લબ્ધિ અને બાલપંડિતવીર્ય લબ્ધિ.
(खोबसमिया सोइंदियलद्धी जाव खओवसमिया फासिदियलद्धी) क्षायो५. શમિકી શ્રોત્રેન્દ્રિયલબ્ધિથી લઈને ક્ષાપશમિકી સ્પર્શેન્દ્રિયલબ્ધિપર્યન્તની પાંચ प्रश्नी पि, (खओवसमिए आयारंगधरे) क्षाया५शमि मायासंगधारी, (एवं सुयगडंगधरे, ठाणंगघरे, समवायंगधरे, विवाह पण्णत्तिधरे, नायाधम्मकहाधरे, उवामगदसाधरे, अणुत्तरोववाइयदसाधरे, पण्हावागरणधरे, विवागसुयधरे,) मे प्रमाणे ક્ષાપશમિક સૂત્રકૃતાં.ધારી, સ્થાનાંગધારી, સમવાયાંગધારી, વિવાહપ્રજ્ઞપ્તિ (व्याभ्याप्रज्ञप्तिधारी, GIसशाधारी, मन्तकृताधारी, अनुत्तरी५५ति ६Aधारी, प्रश्नव्या२धारी विश्रुतधारी, (खओवसमिए दिद्विवायधरे)