________________
भनुयोगचन्द्रिका टीका सूत्र १५५ क्षायोपशर्मिकभावनिरूपणम् ७२१ खओवसमिए दिट्रिवायधरे, खओवसमिए णवपुवी, खओवसमिए जाव चउद्दस्सपुची, खओवसमिए गणी, खओवसमिए वायए,सेतंखओवसमनिष्फण्णे, सेतं खओवसमिए॥सू०१५५॥
छाया-अथ कोऽसौ क्षायोपशमिकः ?क्षायोपशमिकः द्विविधः प्रज्ञप्तः, तद्यथाक्षयोपशमश्च क्षयोपशमनिष्पन्नश्च । अथ कोऽसौ क्षयोपशमः ? क्षयोपशमः-चतुर्णा पातिकर्मणां क्षयोपशमः खलु तद्यथा-ज्ञानावरणीयस्य, दर्शनावरीयस्य मोहनीयस्य, अन्तरायस्य क्षयोपशमः खलु, स एष क्षयोपशमः। अथ कोऽसौ क्षयोपशमनिष्पन्नः ! क्षयोपशमनिष्पन्नः अनेकविधः प्रज्ञप्तः-तद्यथा-क्षायोपशमिकी आभिनिबोधिकशानलब्धिः, यावत् क्षायोपशमिकी मनः पर्ययज्ञानलब्धिः, क्षायोपशमिकी मत्यज्ञानलब्धिः, क्षायोपशमिकी श्रुताज्ञानलब्धिः, क्षायोपशमिकी विभङ्गज्ञानलब्धिः, क्षायोपशमिकी चक्षुर्दर्शनलब्धिःः अचक्षुर्दर्शनलब्धिः, अवधिदर्शनलब्धिः, एवं सम्यक्दर्शनलब्धिः, मिथ्यादर्शनलब्धिः, सम्यगमिथ्यादर्शनलब्धिः, क्षायोपशमिकी सामायिकचारित्रलब्धिः, एवं छेदोपस्थापनलब्धिः परिहारविशुद्धिकलब्धिः, सूक्ष्मसंपरायचारित्रलब्धिः, एवं चरित्राचरित्रलब्धिः क्षायोपशमिकी दानलब्धिः, एवं लाभलब्धिः, भोगलब्धिः, उपभोगलब्धिः, क्षायोपशमिकी वीर्यलब्धिः, एवं पण्डितवीर्यलब्धिः, बालवीर्यलब्धिः बालपण्डितवीर्यकब्धिः, क्षायोपशमिकी श्रोत्रेन्द्रियलब्धिः, यावत् क्षायोपशमिकी स्पर्शेन्द्रियलब्धिः, क्षायोपशमिकः आचाराधरः, एवं सूत्रकृताधरः, स्थानाङ्गधरः समवायाङ्गधरः, व्याख्याप्रज्ञप्तिधरः, ज्ञाताधर्मकथाधरः, उपासकदशाधरः, अन्तकद्दशाधरः, अनुत्तरोपपातिकदशाधरः, प्रश्नव्याकरणधरः, विपाकश्रुतधरः, क्षायोपशमिको दृष्टिबादधरः, क्षायोपशमिको नवपूर्वीधरः, क्षायोपशमिको यावत् चतुर्दशपूर्वीधरः, क्षायोपशमिको गणी, क्षायोपशमिकोवाचकः। स एष क्षयोपशमनिष्पन्नः। स एष क्षायोपशमिकः ॥सू०१५५॥
टीका-'से किं तं' इत्यादिअय कोऽसौ क्षायोपशमिकमः ? इति शिष्यपश्नः । उत्तरयति-क्षायोपशमिका अब सूत्रकार क्षायोपमिकभावका निरूपण करते हैं'से किं तं खओवसमिए' इत्यादि ।
शब्दार्थ-( से किं तं खओवसमिए? ) हे भदन्त ! वह क्षायोपशमिक क्या है?
હવે સૂત્રકાર ક્ષાપશમિક ભાવનું નિરૂપણ કરે છે "से किं तं खओवसमिए" त्या
Avtथ-(से किं तं ख गोवसमिए ?) B मावन् पूlन्त आयપથમિકનું સ્વરૂપ કેવું છે?
अ० ११