________________
अनुयोगचन्द्रिका टीका. ७ आवश्यकस्यानुयोगस्वरूपनिरूपणम् हामि । अयं भाव:-इदं शास्त्रमावश्यकादिरूपतयां निणीतम्, अत आवश्यकादि शब्दानामर्थों निरूपणीय: ! स च निक्षेपपूर्वक एव स्पष्टतया निरूपितो भवति, अत आवश्यकादी निक्षेपः क्रियते। निक्षेपश्च निक्षेपणं आवश्पकादेर्यथासम्भवं नामादिभेदनिरूपणम् ॥ ७॥
उत्कृष्टतो जघ यतश्च कियान् निक्षेपः कर्त्तव्यः ? इत्याह -
मूलम्-जत्थ य ज जाणेज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थ वि य न जाणेजा चउक्कग निक्खिवे तत्थ ॥सू० ८॥
____ छाया-यत्र च यं जानीयाद् निक्षेपं निक्षिपेत् निरवशेषम् । यत्रापि च न जानी गन. चतुष्कं निक्षिपेत्त ।मु० ८॥ के अर्थ का विवेचन स्पष्टरूप से नहीं हो सकता है। इसलिये इन आवश्यक आदि शब्दों या अब निक्षेप किया जाता है। निक्षेप का अर्थ-आवश्यक आदि शब्दों के यथा संभव नामादि भेदों का निरूपण वरना होता है। सूत्र॥
उत्कृष्टरूप से और जघन्यरूप से कितने निक्षेप कर्तव्य होते हैं इसके लिये सूत्रकार कहते हैं वि.- "जत्य य जं जाणज्जा" इत्या द । सू० ८॥
शब्दार्थ-(जस्थ य जं जाणेज्जा) जीवादिरूप धातु में निक्षप्ता यदि निक्षेप-न्यास-को जानता हो तो उस जीवादिरूप वातु में वह (निरवसेसं निक्लेव निक्खिवे) नाम, स्थापना, द्रव्य, क्षेत्र, काल, भव और भावादि स्वरूप समस्त निक्षेप भेदां का निरूपण करें। (जत्थ वि य न जाणेज्जा तत्थ चउक्कगं निविखवे) तथा जिस वस्तु में जीवादिरूप पदार्थ मेंકર્યા વિના અર્થનું વિવેચન પષ્ટતાપૂર્વક થઈ શકતું નથી. તેથી આ આવશ્યક આદિ પદોને હવે નિક્ષેપ કરવામાં આવે છે.
નિક્ષેપને અર્થે આવશ્યક શબ્દના યથા સંભવ નામાદિ ભેદોનું નિરૂપણ કરવું તેનું નામ જ નિક્ષેપ છે. જે સુટ ૭ છે
* ઉત્કૃષ્ટરૂપે અને જઘન્યરૂપે કેટલા નિક્ષેપ કર્તવ્ય (યરવા ગ્યો હોય છે, તે પ્રકટ કરવાને માટે સુત્રકાર કહે છે કે
"जत्थ य ज जाणेज्जा" त्यहि
Aa:---(ज थ य जं जाणेज्जा) ६३५ १२तुमा निक्षता निक्ष५ (न्यास)ने तो डाय तो (निरवसेस निक्खेवं निक्सिचे) ते पा९ि३५ १२तुमा નામ, સ્થાપના, દ્રવ્ય, ક્ષેત્ર, કાળ, ભવ અને ભાવાદિરૂપ નિક્ષેપના સમસ્ત ભેદનું नि३५४ ४२ ने में. (जत्य वि य न जाणेज्जा त थ चउक्कग निक्खिवे) तथा જે વસ્તુમાં છવાદરૂપ પદાર્થમાં–સમરત નિક્ષિપને નિક્ષતા નિક્ષેપ કરનાર ગુરુ)