________________
मनुयोगचन्द्रिका टीका सूत्र १५२ औदयिकादिभावानां स्वरूपनिरूपणम् ६८३. निष्कण्णेय अजीवोदयनिष्फण्णे य से किं तं जीवोदय निष्फ पणे ? जीवोदयनिष्फण्णे - अणेगविहे पण्णत्ते, तं जहा - णेरइए तिरिक्खजोणिए मणुस्से देवे पुढविकाइए जाव तसकाइए कोहकसाई जाव लोहकसाई, इत्थीवेदए पुरिसवेदए णपुंसगवेदए कण्हले से जाव सुकलेसे मिच्छादिट्ठी सम्मदिट्ठी मीसदिट्ठी अविरए असण्णी अण्णाणी आहारए छउमत्थे सजोगी संसारत्थे असिद्धे । से तं जीवोदयनिष्फण्णे । से किं तं अजीवोदय निष्फ पणे अजीवोदय निष्कपणे अणेगविहे पण्णत्ते, तं जहा उरालियं वा सरीरं, उरालिय सरीरपओगपरिणामियं वा दवं, वे उद्द्वियं वा सरीरं, वे उद्वियसरीरपओगपरिणामियं वा दवं, एवं आहारगं सरीरं, तेयगं सरीरं, कम्मगं सरीरं च भाणियवं । पओगपरिणामिए वपणे गंधे रसे फासे । से तं अजीवोदयनिष्कण्णे । से तं उदयनिकण्णे से तं उदइए ॥सू० १५२॥
1
छाया - अथ कोऽसौ औदयिकः ? औदयिको द्विविधः मज्ञप्तः, तद्यथाऔदयिकश्च उदयनिष्पन्नश्च । अथ कोऽसी औदयिकः ? औदयिकः - अष्टानां कर्मप्रकृतीनामुदयः खलु । स एष औदयिकः । अथ कोऽसौ उदयनिष्पन्नः ? उदयनिष्पन्नो द्विविधः प्रज्ञप्तः, तद्यथा - जीवोदयनिष्पन्नश्च अनीवोदय निष्पन्नश्च । अथ कोऽसौ जीवोदय निष्पन्नः ? जीवोदय निष्पन्नः अनेक विधः प्रज्ञप्तः, तद्यथा-नैरयिकः तिर्यग्योनिको मनुष्यो देवः पृथिवोकायिको यावत् सकायिकः क्रोधकषायी यावद् लोभकपायी खावेदकः पुरुषवेदको नपुंसकवेदकः कृष्णलेश्यो यावत् शुक्ललेश्यो मिथ्यादृष्टिः सम्यग्दृष्टिः मिश्रदृष्टिः अविरतः असंज्ञी अज्ञानी आहारकः छद्मस्थः सयोगी संसारस्थः असिद्धः । स एव जीवोदय निष्पन्नः । अथ कोऽसौ अजीवोदय निष्पन्नः ? अजोवोदयनिष्पन्नः - अनेकविधः प्रज्ञप्तः, तद्यथा - औदारिकं वा शरीरम्, औदारिकशरीरमयोगपरिणामितं वा द्रव्यम्, वैकुर्विकं वा शरीरं वैकुर्विकशरीरमयोगपरिणामितं वा एवमुद्रव्यम् - आहारकं शरीरम् तैजस्कं
"