________________
६७२
भनुबोगदारखे अथ चतुर्नान निरूपयितुमाह --
मूलम्.-से फि त चउणाम ? च उणामे चउबिहे पण्णत्ते, तं जहा-आगमेणं लोवेणं पयईए विगारेणं । से किं तं आगमेणं? आगमेणं वक, वयंसे, अइमुत्तए। से तं आगमेणं। से किं तं लोवणं? लोवेणं ते एत्थ तेऽस्थ, पडो एत्थ-पडोऽस्थ, घडो एत्थ घडोऽत्थ। से तं लोवेणं। से किं तं पगईए ? पगईएहोद इह गड्डे आवडंती, आलिक्खामो एण्हि, अहो अच्छरियं । से तं पगई।। से किं तं विगारेणं? विगारेणं-दंडस्म अग्गंदंडग्गं, सा आगया साऽऽगया, दहि इणं-दहीणं, नईइह-नईह, मह उदगं-महृदगं वह ऊहो-वहहो । से तं विगारेणं। से तं चउणामे ॥सू०१४९॥
छाया-अथ किं तच्चतुर्नाम? चतुर्नाम चतुर्विधं प्रज्ञतम्, तद्यथा-आगमेन, लोपेन, प्रकृत्या, विकारेण । अथ किं तदागमेन? आगमेन-चक्रम् , वयस्याः, अतिमुक्तकः । तदेतदागमेन । अथ किं तद् लोपेन ? कोपेन-ते अत्रतेऽत्र, पटो अत्र-पटोऽत्र, घटो अत्र घटोत्र । तदेतद् लोपेन । अथ किं तत् प्रकृत्या ? प्रकृत्या-भवति-इट, गर्ते आपतन्ती आलेक्ष्याम इदानीम् , अहो आश्चर्यम् तदेतत् प्रकत्या। अथ किं तद् विकारेण विकारेण दण्डस्य अग्रम् दण्डाग्रम् , सागता= साऽऽगता, दधि इदम् दधीदम् , नदी इह-नदीह, मधु उदकम्-मधूदकम् , वधू उहा-वधूहः। तदेतद् विकारेण । तदेतच्चतुर्नाम ॥५० १४९॥ स्त्रीलिङ्ग, पुलिङ्ग और नपुंसकलिङ्ग संबन्धी शब्दों से निष्पन्न स्त्रीनामपुल्लिङ्ग नाम और नपुमक नाम हैं । इस प्रकार लिङ्गानुसार यह त्रिनाम स्वरूप है ।सू० १४८॥ અને ઘરછે આ પ્રકારનાં સ્ત્રીલિંગ, પુલિંગ અને નપુંસકલિંગના શબ્દમાંથી બનતાં નામને અનુક્રમે સ્ત્રીનામ, પુલિંગનામ અને નપુંસકનામ કહે છે. લિંગ (જાતિ) અનુસાર ત્રિનામનું આ પ્રકારનું સ્વરૂપ સમજવું. સૂ૦૧૪૮