________________
बोचन्द्रिका टीका सूत्र १४८ प्रकारान्तरेण त्रिनामनिरूपणम्
६६९
कवयिष्यामि ||३|| अथ पुंल्लिङ्गशब्दोदाहरणमाह - 'राया' इति आकारान्तः शब्दो बोध्यः । ‘गिरी' 'सिहरी' च शब्दौ ईकारान्तौ । 'बिहू' इति ऊकारान्तः 'दुमो ' इति ओकारान्तः । एते पुँल्लिङ्गशब्दाः || ४ || अथ स्त्रीलिङ्गशब्दोदाहरणान्याह - 'माला' इति आकारान्तः शब्दः । ' सिरीलन्छी' शब्दौ ईकारान्तौ । 'जंबू बहू' शब्दौ च ऊकारान्तौ । आकारान्ता ईकारान्ता ऊकारान्ताच माळादयः शब्दाः स्त्रीलिङ्गा बोध्याः || ५ || अथ नपुंसकलिङ्गशब्दोदाहरणान्याह - 'अंकारं तं धन्नं ' माने गये हैं । (एतेसिं तिपि य एतो णिदंसणे वोच्छामि ) अब मैं यहां से आगे इन तीनों के उदाहरण कहता हूँ - (आगारंतो राया, ईगारंतो गिरी, य सिहरी य, ऊगारंतो विण्ह दुमो य अंतो उ पुरिसार्ण) "राया" यह पुल्लिङ्गके आकारान्त शब्द का उदाहरण है "गिरी" एवं "सिहरी" ये दो शब्द पुल्लिङ्ग, के ईकारान्त शब्द के उदाहरण हैं । "विण्हू" यह पुल्लिङ्ग के ओकारान्त शब्द का उदाहरण है । और "दुमो " यह पुल्लिङ्गके ऊकारान्त शब्द को उदाहरण हैं । (इत्थीण) स्त्रीलिङ्ग शब्द के उदाहरण ये हैं - (आगारंता माला) आकारान्त "माला" शब्द (ईगारंता ) ईकारान्त ( सिरीय लच्छी य) “सिरी" और "लच्छी" ये दो शब्द (ऊगारंता जंबू बह्य) ओकारांत "जंबू" और "वह" ये दो शब्द | इस प्रकार आकारान्त, ईकारान्त और ऊकारान्त मालादिकशब्द स्त्रीलिङ्ग जानना चाहिये। अब सूत्रकार नपुंसकलिङ्ग शब्दों के उदाहरण
66
साबिंगना नाभी गवामां आवे छे. (एतेमिं तिन्ह पि य एतो णिदंसणे बोच्छामि) हवे मा त्र सिचना यहोना उद्यारथे। भाषवामां आवे छे(आगारंतो राया, ईगारंतो तिरी, य सिहरी य, ऊगारंतो विषहू, ओगारंतो दुमो, अंतो उ पुरिमाणं) पुलिगना अन्त यह ४ः३२७ राया " (राम), ४. "गिरी" (गिरि) भने सिहरी " ( शिमरी) मा मे यहो अशन्त नरमतिनां पढो छे. “विण्डू (विषय) આ પદ ઊકારાન્ત નરજાતિનું પદ छे. " दुमो (वृक्ष, द्रुम) " मा आईत यह खेाशन्त नरमतितु यह छे, (इत्थीण) स्त्रीलिंग (नारीलतिनां) पहोना नीचे प्रमाणे उहाड२ छे- (आगारंता माला) 66 માલા 99 या यह आकारान्त नारीन्नतिनु छे, (ईगारंता सिरी य लच्छी य " सिरी " भने " लच्छी " આ બે પ્રાકૃત પાઈકારાન્ત-નારી लतिनां पो छे, (ऊतारंता जंबू, बहूय) “जू” भने “जडू” मा मे પદા ઊકારાન્ત નારીજાતિનાં પદ્મ છે. આ પ્રકારે આકારાન્ત, ઇંકારાન્ત અને કારાન્ત માલા આદિ પટ્ટાને સ્ત્રીલિંગ સમજવા જોઇએ . હવે સૂત્રકાર નપુ એક
"