________________
६२४
भनुयोगद्वारस्ये णुपुवी-एयाए चेत्र एगाइयाए एगुत्तरियाए छ गच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूगो। से तं अणाणुपुवी। से तं भावाणुपुवी।सेतंआणुपुवी।आणुपुत्वीति पयं समत्तं ॥सू.१४२॥
छाया-अथ का सो भावानुर्भो ? भावानुपूर्वी त्रिविधा प्रज्ञा, तद्यथापूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी । अथ का सा पूर्वानुपूर्वी ? पूर्वानुपूर्वी-औद. यिकः?, औपशमिकः२, क्षायिकः३, क्षायोपशमिकः४, पारिणामिकः५, साभिपातिकः६ । सैषा पूर्वानुपूर्वी । अब का सा पश्चानुपूर्वी ? पश्चानुपूर्वी-सान्निपातिको यावदौदयिकः । सैषा पश्चानुपूर्वी । अथ का सा अनानुपूर्वी ? अनानुपूर्वी-एत. स्यामेव एकादिकायाम् एकोत्तरिकायां पगच्छगतायां श्रेण्यामन्योऽन्याभ्यासो द्विरूपोनः । सैषा अनानुपूर्वी । सैपा भावानुर्वी । सैपा आनुपूर्वी। आनुपूर्वीति पदं समाप्तम् । मू० १४२॥
टीका---' से कि तं' इत्यादि
अथ का सा भावानुपूर्ती ? इति शिष्यप्रश्नः। उत्तरयति-भावानुपूर्वीभाषा:भाव्यन्ते विन्त्यं ते पदार्था यैस्ते भावा:-अन्तःकरणपरिणतिविशेषाः। भूयते तेन तेन रूपेणाऽऽत्मना यस्ते भावाः जीपस्य परिणामविशेषा औदयिकादयः, तेषामानुपूर्वी भावानुपूर्वी । सा पूर्वानुपूष्यादिभेदैस्त्रिविधा पज्ञप्ता । तत्र-पूर्वानु
अव सूत्रकार भावानुपूर्वी का कथन करते हैं‘से कि तं भावाणुपुवी ?' इत्यादि
शब्दार्थ-(से किं तं भावाणुपुष्वी ? ) हे भदन्त ! पूर्वप्रक्रान्त भावानुपूर्वी क्या है?
उत्तर--(भावाणुपुब्धी) भाषानुपूर्वी (तिविहा) तीन प्रकार की (पण्णत्ता) कही गई है। (तं जहा) उसके वे तीन प्रकार ये हैं-(पुवाणु. पुव्वी) १ पूर्वानुपूर्वी (पच्छाणुपुत्री) २ पश्चानुपूर्वी और (अणाणुपुव्वी)
હવે સૂવકાર ભાવાનુપૂર્વીનું નિરૂપણ કરે છે" से किं तं भावाणुपुठवी" त्याह
या--(से कि त भावाणुपुवी?) से मापन् ! पूxिt मानुषी नु ११३५ ३ छे.
___ उत्तर-(भावाणुपुबो तिविहा पण्णत्ता-तंजहा) भावानुपूवी नानीय प्रमाणे ३१ २ ४ा छ-(पुवाणुपुञ्ची) (1) पूर्वानुभूती', (पन्छाणुपुष्वी (२) पश्चानुपूरी भने (अणागुपुत्री) (3) मनानुनी.