________________
६०२
अनुयोगद्वार
पुजे विमले अनंते धम्मे संती कुंथू अरे मल्ली मुणिसुव्वए मी अरिमी पासे वद्धमाणे । से तं पुव्वाणुपुच्ची । से किं तं पच्छावी? पछाणुपुत्री - वद्धमाणे जाव उसभे । से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ? अणाणुपुत्री - एयाए व एमाइयाए एगुत्तरियाए चडवीस गच्छगयाए सेढीए अण्णमण्णासो दुरूवू । से तं अणाणुपुत्री से तं उक्तित्तणापुच्ची ॥सू० १३८॥
छाया - अथ का सा उकीर्तनानुपूर्वी ? उत्कीर्तनानुपूर्वी त्रिविधा प्रज्ञता, तद्यथा पूर्वानुपूर्वी पथानुपूर्वी अनानुपूर्वी । अथ का सा पूर्वानुपूर्वी ? पूर्वानुपूर्वीऋषमः अजितः संभवः अभिनन्दनः सुमतिः पद्मप्रभः सुपार्थः चन्द्रमभः सुविधिः शीतलः श्रेयांसः वासुपूज्यः विमलः अनन्तः धर्मः शान्तिः कुन्थुः अरः मल्लिः मुनिसुव्रतः नमिः अरिष्टनेमिः पार्श्वे वर्द्धमानः । सैषा पूर्वानुपूर्वी । अथ का सा अनानुपूर्वी ? अनानुपूर्वी - एतस्यामेव एकादिकायामेकोत्तरिकायां चतुर्विंशतिगच्छतायां श्रेण्यामन्योन्याभ्यासो द्विरुपोनः । सैपा अनानुपूर्वी । सैषा उस्की - र्त्तनानुपूर्वी ||०१३८ ॥
टीका- -' से किं तं ' इत्यादि
अथ का सा उत्कीर्तनानुपूर्वी ? इति शिष्यमश्नः । उत्तरयति- उत्कीर्त्तनं कथनम् अभिधानोच्चारणमिति यावत् तस्य आनुपूर्वी = अनुपरिपाटिः पूर्वानुपूर्व्यादि
9
--
अथ सूत्रकार पूर्वोक उत्कीर्तनानुपूर्वी का प्रतिपादन करते हैं'से किं तं उकिसणाणुपुथ्वी ? इत्यादि ।
शब्दार्थ - हे भदन्त ! ( से किं तं उकित्ताणुपुत्री ? ) पूर्व प्रकान्त उत्कीर्तनानुपूर्वी का स्वरूप क्या है ?
उत्तर- ( उक्कित्तणाणुपुथ्वी तिविहा पण्णसा) उत्कीर्तनानुपूर्वी तीन હવે સૂત્રકાર પૂર્વોક્ત ઉત્કીનાનુપૂર્વીના સ્વરૂપનું નિરૂપણ કરે છે" से किं तं उक्त्तिणाणुपुव्वी " इत्याह
शब्दार्थ - (से किं तं उत्तिणाणुपुत्र्वी १) हे भगवन् ! पूर्व प्रान्त बडीત નાનુપૂર્વી નું સ્વરૂપ કેવુ* છે ?
उत्तर- (कित्तणाणुपुथ्वी तिविह। पण्णत्ता तंजहा) उडीत नानुपूर्वीना
gma