________________
.१८
अनुयोगासने तथा-परिपद्-अनुयोगस्य रोग्या परिषद् वक्तव्या । सा च सामाग्यता विधा भवति । तद्यथा---
"जाणतिया अजाणंतिया य, तह दुध्विर्या या धेष ।
तिविहा य होइ परिसा, तीसे नाणनगं घोच्छं ॥१॥" छाया-जानाना अजानाना ध, तथा दुर्विदग्धिका वैष ।
त्रिविधा च भवति परिषत् .स्या मानात्वं वक्ष्ये ॥१॥
अयं भावः-परिषत् त्रिविधा भवति,-ज्ञायकपरिपत्, अज्ञायकपरिषद, दुर्विदग्धिका परिपदिति । तन-एकैकपरिषत्स्वरूपं लक्षयितुं प्रथमं शायकपरिसस्वरूपमाह
"गुणदोसपिसेसप्णू अणभिग्गहिया य कुस्सुइमएसु । सा खलु जागगपरिसा, गुणतत्तिल्ला अगुणवजा ॥१॥ खीरमिय रायहंसा, जे घुट्टति गुणे गुणसमिद्धा।
द से वि य छहिता, ते वसहा धीरपुरिसत्ति ॥२॥ छाया-गुणदोपविशेषज्ञा अनभिगृहीता च कुश्रुतिमतेषु ।
सा खलु ज्ञायकपरिपत्, गुणतत्परा अगुणवर्जा ॥१॥ क्षीरमिव गजहंसा, ते पिबन्ति गुणान गुणसमृद्धाः । दोषानपि च त्यक्त्या, ते वृपभा धीरपुरुषा इति ॥२॥
अयं भावः-या परिषद् गुणदोषान् विशेषतो जानाति । कुतिमतेषु आग्रहवती न भवति । एवंविधा गुणेषु तत्परा अगुणेभ्यो र हता परिषत्ज्ञायक अनुयोग को सुनने के यंग्य ऐसी परिषत् होती हैं-अर्थात् परिषत् सामान्य से ३, प्रकार की होती है-एक ज्ञायक परिषत्, दूसरी अज्ञायक परीपत् और ३ तीसरी दुर्विदग्धिका परिपत् । यही बात "जागतिया" इत्यादि गाथाद्वारा प्रकट की गई है। इनमें से ज्ञायक परिपत को स्वरूप इस प्रकार से हैं-गुणदोंस विसेसण्णू "इत्यादि-जो परिषद् गुण और दोपां को विशेषरूप से जानती है જોઈએ તે પણ શિવને સમજાવવું જોઈએ. તેમણે તેને એ વાત સમજાવવી જોઈએ કે અનુયાગનું શ્રવણ કરનારી પરિષદમાં આ પ્રકારની યેગ્યતા હેવી જોઈએ-પરિષદના સામાન્ય રીતે ત્રણ પ્રકાર કહ્યા છે, તે પ્રકારે નીચે પ્રમાણે છે-૧, જ્ઞાયક પરિદ, ૨, અજ્ઞાયક પરિષદ અને ૩. દુધિષિા પરિષદ मा पात "जाणंतिया" त्याls या द्वारा प्रट ४२वामां की छ.
જ્ઞાયક પરિષદનું સ્વરૂપ આ પ્રકારનું હોય છે—
"गुणदोसविसेसष्णू" talk-२ परिषद शुष भने अपार विष३१ જાણતી હોય છે, અને બેટાં શાસ્ત્રોની માન્યતાઓને જે માનતી નથી-ખેરાંશારોને