________________
अनुलोमचन्द्रिका टी. ५ श्रुतज्ञानस्वरूपनिरूपणम्
तदर्हाः तस्य = अनुयोगग्य अर्हाः = योग्या मुनयेो वक्तव्यः । तहि -
बहुस्सुए चिपव्ase, कप्पिएय अचंचले । भए य मेहावी, अपरिभाषिओ विक ||१|| पय अणुष्णा, भावओ परिणाम । मारिसे महाभागे, अणुभगं सोउमरिहा || || छा-बहुत विरमत्र जित, कल्पिक अवञ्चल | |
अवस्थित मेधावी अपरिभावितो विद्वान ॥१॥ पात्रं चानुज्ञातः, भावत, परिणामकः । एतादृशो महाभागः, अनुयोगं श्रोतुमर्हति ||२||
=
यो मुनिः बहुश्रुतः = शास्त्रज्ञः, चिरप्रव्रजितः = चिरकाल गृहीतदीक्ष, कल्पिकः = गीतार्थः, अचञ्चलः = चाञ्चल्यवर्जितः, अवस्थितः साधुमर्यादायां स्थितः मेधावी = बुद्धिमान्, अपरिभावितः परिषहोपसर्गे रपरिभृतः परतीर्थिकैरपरिभृतो वा, विद्वान् = पण्डितः - प्रभृताशेषशास्त्राभ्यासनिर्मलबुद्धिरित्यर्थः पात्रं = योग्यः, अनुज्ञातः=गुरुणाऽऽज्ञप्तः, तथा - भावतः परिणामक = भावपरिणामयुक्तश्च भवति । एतादृशो महाभागो मुनिरनुयोगं श्रोतुमर्हति ।
"
४७
ऐसा मुनि योग्य होता है जो बहुस्सुए चिरपथ्यइए" इत्यादि बहुतशास्त्रों का ज्ञाता हो, चिरकाल का दीक्षित हो, गीतार्थ हो चञ्चलता से रहत हो, साधुमर्यादा में स्थिर हों, बुद्धिशाली हो, परीपह और उपसर्गों से या अन्यतीर्थिकजनों से अपरिभृत हो, विद्वान् हो, अर्थात् अनेकशास्त्रों के अभ्यास से जिस की बुद्धि निर्मल हो अनुयोग का पात्र हो गुरु से अनु सुनने की जिसे आज्ञा मिल चुकी हो, और जो भावसे परिणामयुक्त हो ऐसा महाभाग मुनि अनुयोग को सुनने के योग्य होता हैं। गुरु को अनुयोग सुनने वाली सभा का भी कथन करना चाहिये- उन्हें कहना चाहिये कि "वहुस्सुए विरपव्वइए" इत्यादि - ने महुश्रुत - (शासोना ज्ञाता) होय, थिरसास ના દીક્ષિત હોય, ગીતા હાય, ચંચલતાથી રહિત હય, સાધુની મર્યાદાનું દઢતાપૂર્વક પાલન કરનાર હાય, બુદ્ધિશાળી હાય, પરીષહેા, ઉપસર્ગો અને અન્યતીથિ કૈં। થી જે અપરિભૂત (પરાત ન થાય એવા) હાય, વિદ્વાન હાય-એટલે કે અનેકશાન ના અભ્યાસથી જેની બુદ્ધિ નિર્માંળ થયેલી હાય, અનુયાગને પાત્ર હોય. ગુરૂએ જેને અનુયાગનુ શ્રવણુ કરવાની અનુજ્ઞા આપી હાય, અને જે ભાવની અપેક્ષાએ પરિણામયુકત હાય. એવા મહાભાગ મુનિને જ અચે.ગનું શ્રવણુ કરવાને પાત્ર માનવામાં આવે છે. ગુરૂએ અનુયાગ શ્રવણ કરનારી પરિષદ ફેવી હાવી