________________
अनुयोगन्द्रका टीका सूत्र १३७ औपनिधिकीका लानुपूर्वीनिरूपणम् उस्सप्पिणी, पोगलपरियडे, अईयद्धा, अणागयद्वा सव्वद्धा । से किं तं पच्छाणुपुबी ? पच्छाणुपुद्दी - सव्वद्धा अणागयद्धा जाब समए । से तं पच्छाणुपुत्री से किं तं अणाणुपुथ्वी ? अणाणुपुवी - एयाए व एगाइयाए इगुत्तरियाए अनंत गच्छगयाए सेढीए अण्णमण्णभासो दुरुवूणो । से तं अणाणुपुव्वी | अहवा ओवणहिया कालावी तित्रिहा पण्णत्ता, तं जहा - पुव्वाणुपुत्री, पच्छा पुथ्वी, अणापुच्ची । से किं तं पुव्वाणुपु०वी ? पुव्वाणपुत्री- एगसमयइिए, दुसमयडिइए, तिसमय ट्टिइए जाव दससमयइए संखिजसमय ट्टिइए असंखिजसमय ट्ठिइए सेतं पुव्वाणुपुवी । से किं तं पच्छाणुपुत्री ? पच्छाणुपुव्वीअसंखिजसमय ट्टिइए जाव एगसमयडिइए । से तं पच्छा पुवी । से किं तं अणाणुपुच्ची? अणाणुपुच्ची - एयाए देव एगाइयाए एगुत्तरियाए असंखिजगच्छगयाए सेढीए अन्नमन्नन्भासो दुरूवूणो, से तं अणाणुपुब्वी । से तं वणिहिया कालाणुपुवी । सेतं कालापुवी ॥ सू० १३७॥
छाया - अथ का सा औपनिधिकी कालानुपूर्वी ? औपनिधि की कालानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा- पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी । अथ का सा पूर्वानुपूर्वी ? पूर्वानुपूर्वी समयः आवलिका आनः प्राणः स्तोकः लवः मुहूर्तः अहोरात्रः पक्षः मासः ऋतुः अयनं संवत्सरः युगं वर्षशतं वर्षसहस्रं वर्षशतसहस्रं पूर्वा पूर्व त्रुटिता त्रुटितम् अटटाङ्गम् अटटम् अववाङ्गम् अवत्रम् हुहुका हुहुकम् उत्पलाङ्गम् उत्पलं पचाप नलिना नकिनम् अर्थनिपुराङ्गम् अर्थनिपूरम् अयुताम् अयुतं ना नयुतं प्रयुता मयुतं चूलिकाङ्ग चूलिका शीर्षमहेलिका शीर्षप्रहेलिका पत्थोपमं सागरोपमम् अवसर्पिणी उत्सर्पिणी पुलपरिवर्तः अतीवाद्धा अनागताद्धा सर्वाद्वा । सेवा पूर्वानुपूर्वी । अथ का सा पश्चानुपूर्वी ? पश्चानुपूर्वी सर्वादा अनागताद्धा