________________
५७४
अनुयोगद्वारसूत्रे
अथ कालद्वारमाह -
मूलम् -- णेगमववहाराणं आणुपुवी दवाई कालओ केवच्चिरं होंति ? एगं दवं पडुच्च जहणणेणं तिष्णि समया उक्कोसेणं असंखेज्जं कालं । नाणादवाई पडुच्च सङ्घद्धा । णेगमववहाराणं आणुपुवीदबाई कालओ केवच्चिरं होइ ? एगं दवं पडुच्च अजहन्नमणुक्कोसेणं एक्कं समयं, नाणादवाई पडुच्च सब्बद्धा । अवत्तगदवाणं पुच्छा, एगं दवं पडुच्च अजहण्णमणुकोसेणं दो समया, णाणादवाईं पडुच्च सङ्घद्वा ॥ सू० १३३॥
छाया - नैगमव्यवहारयोरानुपूर्वी द्रव्याणि काळतः कियच्चिरं भवन्ति ? एकं द्रव्यं प्रतीत्य जघन्येन त्रीन् समयान् उत्कर्षेण - असंख्येय कालम् । नानाद्रव्याणि प्रतीय सर्वाद्वा । नैगमव्यवहारयोः अनानुपूर्वीद्रव्याणि कालतः कियच्चिरं भवन्ति ? एकं द्रव्यं प्रतीत्य अजघन्यानुत्कर्षेण एकं समयं नानाद्रव्याणि प्रतीत्य सर्वाद्धा । अवक्तव्यकद्रव्याणां पृच्छा । एकं द्रव्यं प्रतीत्य अजघन्यानुत्कर्षेण द्वौ समयौ, नानाद्रव्याणि प्रतीत्य सर्वाद्धा ॥ ० १३३ ॥ टीका- ' गमववहाराणं ' इत्यादि ।
नैगमव्यवहारसम्मतानि आनुपूर्वी द्रव्याणि कालतः कियच्चिरं भवन्ति ? इति प्रश्नः । उत्तरयति - एकं द्रव्यं प्रतीस्य आनुपूर्वीद्रव्याणां जघन्यतः श्रीन लोक व्यापी होते हैं। इस प्रकार यहां तक क्षेत्रद्वार की प्ररूपणा हुई है। (फुमणा कालानुपुबीए वि तहा चैव भाणियव्वा ) स्पर्शना द्वार भी इसका कालानुपूर्वी में क्षेत्रानुपूर्वी की तरह जानना चाहिये ॥ भ्रू० १३२ ॥ अब सूत्रकार कालद्वार का कथन करते हैं
6
'गमववहाराणं' इत्यादि ।
शब्दार्थ - (जैगम ववहाराणं) नैगमव्यवहारनयसंमत ( आणुपुबी - दग्बोई) समस्त आणुपूर्वोद्रव्य (कालओ) कालकी अपेक्षा करके (केवfset होई) कितने समयतक रहते हैं ?
પ્રકારે આ
અનેક અવક્તવ્યક દ્રબ્યા સલેકવ્યાપી હાય છે. આ सूत्रभां क्षेत्रद्वारनी प्रषाला ४२वामां भावी है. (फुलणा कालाणुपुब्बीए वि तहालेव भाणियत्रा) सानुपूर्वाभां स्पर्शना द्वास्तु' उथन पशु क्षेत्रानुपूर्वांनी જેમ જ સમજવું જોઇએ. સૂ૰૧૩૨/૫