________________
अनुयोगद्वारखे छाया-नैगमव्यवहारयोः आनुपूर्वीद्रव्याणि लोकस्य किं संख्येयतमभागं स्पृशन्ति ? असंख्येयतमभागं स्पृशन्ति ? संख्येयान् भागान स्पृशन्ति ? यावत् सर्वलोकं स्पृशति ? एकं द्रव्यं प्रतीत्य संख्येयतमभागं वा स्पृशति, असंख्येयतम. भागं वा संख्येयान् भागान् वा असंख्येयान् भागान् वा देशोनं वा लोकं स्पृशति । नानाद्रव्याणि प्रतीत्य नियमात सर्वलोकं स्पृशन्ति । अनानुपूर्वीद्रव्याणि अवकन्यकद्रव्याणि च यथाक्षेत्रं नवरं स्पर्शना भणितम्या ।।मू०११३॥
टोका-'णेगमवहाराणं' इत्यादि । नैगमव्यवहारसम्मतानि आनुपूर्वीद्रव्याणि कि लोकस्य संख्येयतममागं स्पृशन्ति ? असंख्येयतमभागं स्पृशन्ति ? इत्येवं पूर्ववदेव प्रश्ना विज्ञेयाः । उत्तरमाह-' एग दवं' इत्यादि । एकं द्रव्यं प्रतीत्य आनुपूर्वी द्रव्यं संख्येयतमभागं वा स्पृशति, असंख्येयतमभागं वा स्पृशति, संख्येयान् वा भागान्, असंख्येयान् वा भागान् स्पृशति, देशोनं वा
अब सूत्रकार स्पर्शनाद्वार की प्रपरूणा करते हैं "णेगमववहाराणं" इत्यादि।
शब्दार्थ-प्रश्न-(णेगमवहाराणं आणुपुव्वी दवाई लोगस्स किं संखेज्जहभाग फुसंति ?) नैगमव्यवहारनय संमत समस्त आनुपूर्वी द्रव्य क्या लोक के संख्यातवें भाग का स्पर्श करते हैं ? ( असंखेज्जहभागं फुसंति ? ) या असंख्यातवें भाग का स्पर्श करते हैं ? ( संखेज्जेभागे फुसति) या संख्यात भागों का स्पर्श करते हैं ? (जाव सव्वलोय फुसति) या यावत् सर्वलोक का स्पर्श करते हैं ? (एगं दव्य पडुच्च)
उत्तर-एक द्रव्य को आश्रित करके (संखिज्जइभागं वा) आनुपूर्वी द्रव्य लोक के संख्यातवें भाग को (फुसइ ) स्पर्श करता है(असंखिज्जहभागं वा) असंख्यातवें भाग का स्पर्श करता है (संखिज्जे
હવે સૂત્રકાર સ્પર્શનાદ્વારની પ્રરૂપણ કરે છે– “णेगमववहाराण" त्या
साथ-प्रश्न-(णेगमववहाराण आणुपुवीदवाई लोगस्स कि संखेज्जद भागं फुति, असंखिज्जइभागं फुसति, संखेज्जे भागे फुसंति, जाव सबलोयं फसंति?) नैगमव्यवहारनयमत सभरत भानुभूती द्रव्ये शु. सोना સંખ્યામાં ભાગને સ્પર્શ કરે છે? કે અસંખ્યાતમાં ભાગને સ્પર્શ કરે છે? કે સંખ્યાત ભાગોને સ્પર્શ કરે છે? કે અસંખ્યાત ભાગોનો સ્પર્શ કરે છે? કે સમસ્ત લેકિનો સ્પર્શ કરે છે?
उत्तर-(एगं व पडुच्च) से पनी अपेक्षा लिया२ ४२पामा सावेत (संखिज्जहभाग वा फुसइ) सानु द्रव्य बना सध्यातमा मागन५५५ रे छ, (असखिज्जहभागं वा) अभ्यातwi II ५५