________________
भनुयोगद्वारी टीका-' एयाए णं' इत्यादि। व्याख्या सुगमा सा अष्ट सप्ततितम ७८ सूत्रे विलोकनीया |. १०५॥
मूलम्-से किं तं गमववहाराणं भंगोवदंसणया? णेगमववहाराणं भंगोगदंसणया तिप्पएसोगाढे आणुपुबी, एगपएसोगाढे अणाणुपुत्री, दुप्पएसोगाढे अवत्तवए, तिप्पएसोगाढा आणुपुत्वीओ, एगपएसोगाढा अणाणुपुत्वीओ, दुप्पएसोगाढा अवत्तवयाइं ।।सू० १०६॥
छाया-अथ का सा नैगमव्यवहारयोः भङ्गोपदर्शनता ? नैगमव्यवहारयोर्भङ्गोपदर्शनता-त्रिपदेशावगाढ आनुपूर्वी, एकप्रदेशावगाहः अनानुपूर्वी, डिप्रदेशावगाढः यणं ?) हे भदन्त नैगमव्यवहारनय संमत इस भंगसमुमीतनता का क्या प्रयोजन है?
उत्तर-(एयाएणं गमववहाणं भंगसमुकित्तणयाए णेगमयवहाराणं भंगोवदसणया कज्जद)नैगमव्यवहारनय संमत इस भंगसमुत्कीर्तनता से नैगमव्यवहारनय संमत भंगों को दिखाया जाता है-अर्थात् उनकी प्ररूपणा की जाती है । इसलिये भंगसमुत्कीर्तनताका भंगों को दिखलाना यही प्रयोजन है । इसकी व्याख्या के लिये पीछे का ७८ अठहत्तर वां सूत्र देखो। ॥ सू० १०५ ॥
“से किं तं गमववहरागं" इत्यादि ।
शब्दार्थ-( से किं तं गमववहाराणं भंगोवदसणया ) हे भदन्त ! नैगमन्वहारनय संमत वह भंगोपदर्शनता क्या है ? । ___ उत्तर-(णेगमववहाराणं भंगोवदसणया)नैगमव्यवहारनय संमत
उत्तर-(एयाएण ण णेगममहाराण भंगसमुक्त्तिणयाए णेगमवषहाराण भंगोवसणया कज्जइ) नैगमध्यपहारनयस मत मागसमुहातनता નગમવ્યવહારનયસંમત ભાંગાઓ બતાવવામાં આવે છે, એટલે કે તેમની પ્રરૂપણ કરવામાં આવે છે. તેથી ભંગોને (ભાગાઓને) પ્રકટ કરવાનું જ પ્રોજન છે. આ સૂત્રની વ્યાખ્યાને માટે આગળનું ૭૮મું સૂત્ર વાંચી જવું. સૂ૦૧૦૫
" से कि त णेगमववहाराण" त्य:
शहाथ-(से किं त णेगमवहाराण भंगोवदंम्रणया?) 3 भगवन् ! નગમવ્યવહાર નયસંત તે અંગે પદર્શનતાનું સ્વરૂપ કેવું છે?
उत्तर-(णेगमववहाराण भंगोवदसणया) नगमायानयस मत सोपશનતાનું સ્વરૂપ આ પ્રકારનું છે–