________________
४१५
भयोगद्वारी किं सन्ति ? न वा सन्ति ? इति प्रश्नः। उत्तरमाह-नियमात् सन्ति=मानुपूर्वीद्रव्याणां सद्भावः संग्रहनयमतेऽस्त्येवेत्यर्थः ।
ननु संग्रहविचारे प्रक्रान्ते 'आनुपूर्वीद्रव्याणि' इति बहुत्वेन निर्देशोऽनुपपमा, संग्रहनयमते आनुपूर्वीसामान्यस्यैवाऽभ्युपगमादिति चेत्, उच्यते-संग्रहनयमते मुख्यतया सामान्य मेवाभ्युपगम्यते, तथापि गौणरीत्या व्यवहारनयमते द्रव्यबहुस्वमपेक्ष्य बहुत्वेन निर्देशः कत इति नास्ति कश्चिद् दोषः । एवं संग्रहनयमते द्वयोरनानुपर्यवक्तव्यकयोर्विषयेऽपि बोध्यम् । अनानुपूर्यवक्तव्यकद्रव्याणां समायो नियमादस्तीत्यर्थः। अथ द्रव्यममाणनिरूपयितुमाह-'संगहस्स आणुपुजीदवाई कि संखिज्जाई' इत्यादि-संग्रहनयसम्मतानि आनुपूर्वीद्रव्याणि किं संख्येयानि सन्ति ? किमसंख्येयानि सन्ति ? किंवा-अनन्तानि सन्ति ? इति प्रश्नः। उत्तरमाहथि" संग्रहनय संमत आनुपूर्वी द्रव्य हैं या नहीं हैं, इस प्रकार की शंका का समाधान यह है कि ये (नियमा अस्थि) नियम से हैं । इसी प्रकार से अनानुपूर्वी ओर अवक्तव्यक द्रव्यों के विषय में भी यही समझना चाहिये कि ये दोनों द्रव्य नियम से हैं । द्रपप्रमाण में आनुपूर्वी आदि पदों द्वारा जिन द्रव्यों को कहा गया है उनकी संख्या का निर्धारण होता है-जैसे (संगहस्स आणुपुयीदवाई कि सखिज्जाइं असंखि. जजाई अणंताई ? ) संग्रहनय संमत आनुपूर्वीद्रव्य क्या संख्यात है या असंख्यात या अनंत हैं ? __उत्तर (नो संखिज्जोइं नो असंखिज्जाइं नो अणंताई) न संख्यात हैन असंख्यात हैं, और न अनंत हैं किन्तु (नियमा एगो रासी) नियम से एक राशिरूप हैं सा प्रश्र मा प्रमाणे उत्तर आपी शरय. (णियमा अत्थि) “मानुपा દ્રવ્યો અવશ્ય છે જ એ જ પ્રમાણે અનાનુપૂર્વ અને અવક્તવ્યક દ્રવ્યોના વિષયમાં પણ એવું સમજવું જોઈએ કે એ બને દ્રવ્ય પણ અવશ્ય વિદ્યમાન છે.
દ્રવ્યપ્રમાણમાં એ વાતને વિચાર કરવામાં આવે છે કે આનુપૂવી આદિ પદે દ્વારા જે દ્રવ્યનું કથન કરવામાં આવે છે તે દ્રવ્યોની સંખ્યા
छ. २ } (संगहस्स आणुपुब्धीवाई किं सखिज्जाइ असंखिज्जाई अर्णवाई) 3 मान्! नयभत मानुषी द्रव्य शुन्यात, કે અસંખ્યાત છે કે અનંત છે?
त्तर-(नो संखिजाई, नो असैबिजाई नो अणताई) नियमत નવી દ્રવ્યો સંખ્યાત પણ નથી, અસંખ્યાત પણ નથી અને અનતા पनी , ५२न्तु (नियमा एगो रासी) नियमी से शशि३५.