________________
ધર્મર
मनुयोगद्वार
छाया - भथ कोऽपौ अनुगमः ? अनुगमः अष्टविधः मतः, तद्यथा - 'सम्पदप्ररूपणता द्रव्यप्रमाणं च क्षेत्रं स्पर्शना च । कालय भन्तरं भागो भागः, अल्पबहुत्वं नास्ति ॥ १ ॥ ' संग्रहस्य आनुपूर्वीद्रव्याणि किं सन्ति न सन्ति ? नियमात् सन्ति । एवं द्वे अपि ॥ १ ॥ संग्रहस्य आनुपूर्वीद्रव्याणि किं संख्येयानि असंख्येयानि अनन्तानि ? नो संख्येयानि नो असंख्येयानि नो अनन्तानि । नियमात् एको राशिः । एवं द्वे अपि ॥ २ ॥ संग्रहस्य आनुपूर्वीद्रव्याणि लोकस्य कतिभागे भवन्ति ? किं संख्येयतमभागे भवन्ति ? असंख्येयतमभागे भवन्ति ? संख्येयेषु भागेषु भवन्ति ? असंख्येयेषु मागेषु भवन्ति ? सर्वलोके भवन्ति ? नो संख्येयतमभागे, भवन्ति नो असंख्येयतमभागे भवन्ति नो संख्येयेषु भागेषु भवन्ति, नो असंख्येयेषु भागेषु भवन्ति । नियमात् सर्वलाकं भवन्ति । एवं द्वे अपि || ३ || संग्रहस्व आनुपूर्वीद्रव्याणि लोकस्य किं संख्ये यतमभागं स्पृशन्ति ? असंख्येयतमभागं स्पृशन्ति ? संख्येयान् भागान् स्पृशन्ति ? असंख्येयान् भागान स्पृशन्ति ? सर्वलोकं स्पृशन्ति ? नो संख्येयतमभागं स्पृशन्ति यावत् नियमात् सर्वलोकं स्पृशन्ति । एवं द्वे अपि || ४ || संग्रहस्य आनुपूर्वी द्रव्याणि कालतः क्रियश्चिरं भवन्ति ? सर्वाद्धा । एवं द्वे अपि ||५|| संग्रहस्य आनुपूर्वी द्रव्याणां काळतः किञ्चिरमन्तरं भवति ? नास्ति अन्तरम् । एवं द्वे अपि || ६ || संग्रहस्य आनुपूर्वी द्रव्याणि शेषद्रव्याणां कविभागे भवन्ति ? कि संख्येयतमभागे मत्रन्ति ? असंख्येयतमभागे भवन्ति । संख्येयेषु भागेषु भवन्ति ? असंख्येयेषु भागेषु भवन्ति ? नो संख्येयतमभागे भवन्ति, नो असंख्येयतमभागे भवन्ति नो संख्येयेषु भागेषु भवन्ति, नो असंख्येयेषु भागेषु भवन्ति, नियमात् त्रिभागे भवन्ति । एवं द्वे अपि ॥ ७ ॥ संग्रहस्य आनुपूर्वी द्रव्याणि कतरस्मिन् भावे भवन्ति निमाम् सादिपारिणामिके मावे भवन्ति । एवं द्वे अपि ॥८॥ अल्पबहुत्वं नास्ति । स एषोऽनुगमः । सैषाऽनोपनिधिकी द्रव्यानुपूर्वी । सू० ९६ ॥
टीका -' से किं तं ' इत्यादि
अथ कोऽसौ अनुगमः ? = संग्रहनयसम्मतोऽनुगमः कः ? इति प्रश्नः । उत्तरमाह - अनुगमोऽष्टविधः प्रज्ञप्तः । तद्यथा-सत्पदमरूपणता, द्रव्यप्रमाणं क्षेत्रं स्पर्शनाअब सूत्रकार पांचवें भेद अनुगम का निरूपण करते हैं"से किं तं अणुगमे" इत्यादि ।
शब्दार्थ - ( से किं तं अणुगमे ) हे भदन्त ! संग्रह संमत अनु गम का क्या स्वरूप है ?
હવે સૂત્રકાર સગ્રહનય સૌંમત અનુગમના સ્વરૂપનું નિરૂપણ કરે છે" से किं तं अणुग मे” हत्याहि
शार्थ - ( से किं त अनुगमे १) हे भगवन् ! स अडनयमान्य अनुगमनुं સ્વરૂપ કેવુ' કહ્યું છે ?