________________
मनुयोगचन्द्रिका टीका सूत्र ९६ मनुगमस्वरूपनिरूपणम् रासी, एवं दोनिवि ||२|| संगहस्स आणुपुवीदवाई लोगस्स कइभागे होज्जा ? किं संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा ? सव्वलोए होज्जा ? नो संखेज्जइभागे होज्जा नो असंखेज्जइ भागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा, नियमा सव्वलोए होज्जा, एवं दोन्नि वि ॥३॥ संगहस्स आणुपुaदवाई लोगस्स किं संखेज्जइभागं फुसंति ? असंखेज्जइभागं फुसंति ? संखिज्जे भागे फुसंति ? असंखिज्जे भागे फुसंति ? सव्वलोगे फुसंति ? नो संखेज्जइभागं फुसंति जाव नियमा सव्वलोगं फुर्सति । एवं दोन्नि वि ॥ ४ ॥ संगहस्स आणुपुवीवाई कालओ केवच्चिरं होंति ? सव्वद्धा । एवं दोणि वि॥५॥ संगहस्स आणुपुत्रदिवाणं कालओ केवच्चिरं अंतरं होई ? नत्थि अंतरं, एवं दोणि वि । ६ । संगहस्स आणुपुत्रीदव्वाइं सेसदव्वाणं कइभागे होज्जा ? किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा, नो असंखेज्जइभागे होज्जानो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा, नियमा तिभागे होज्जा । एवं दोनिवि |७| संगहस्स आणुपुत्रीदढवाई कयरांमि भावे होज्जा ? नियमा साइ पारिणामिए भावे होज्जा । एवं दोन्नि वि । ८। अप्पाबहुं नत्थि । सेतं अणुगमे । से तं संगहस्स अणोदणिहिया दव्वाणुपुच्ची । सेतं अणोवणिहिया दवाणुपुब्वी || सू०९६॥