________________
अनुयोगचन्द्रिका टीका सूत्र ९० अल्पबहुत्त्वद्वारनिरूपणम् __ टीका-'एएसिणं.' इत्यादि
हे भदन्त ! नैगमव्यवहारसम्म तानामेतेषामानुपूर्वीद्रव्याणामनानुपूर्वी द्रव्यागामवक्तव्यकद्रव्याणां च मध्ये द्रव्यार्थतया द्रव्यमे गर्थों द्रव्यार्थस्तस्यभावो द्रव्यार्थता तया, द्रव्यस्वेनेत्यर्थः, द्रव्यत्वमपेक्ष्य, प्रदेशार्थतया=प्रदेशत्वमपेक्ष्य, द्रव्यार्थप्रदेशार्थनया-द्रव्यत्वं प्रदेशत्वं चापेक्ष्य कानि केभ्यः अल्पानि विशेषहीनस्वादिना स्तोकानि वा भवन्ति ? बहुकानि-असंख्येयगुणत्वादिनाधिकानि वा भवन्ति ? तुल्यानि=समसंख्यत्वेन समानि वा, किंचिदाधिक्येन विशेषाधिकानि ना भवन्ति ? इति प्रश्नः । उत्तरयति-हे गौतम ! द्रध्यार्यतया द्रव्यार्थत्वमपेक्ष्य नेगमव्यवहारसम्मतानि अवक्तव्या द्रव्याणि सर्वस्तोकानि-अनानुद्रिव्येभ्य आमुपूर्वीद्रव्येभ्यश्च अल्पानि । अनानुपूर्वीद्रव्याणि तृ द्रव्यार्थतया विशेषाधिकानिअधक्तपकद्रव्येभ्यः किंचिदधिकानि । विशेषाधिक्यं त्यस्य वस्तुस्थितिस्वभावात् । तदुक्तम्
__ 'एएसिणं भंते ! परमाणुपोगालाणं दुपएसियाणं बंधाणं कयरे कयरेहितों बहुया ? गोयमा ! दुप्पएसिएस्तिो खंधेहिंतो परमाणुपोग्गला बहुया ॥ - छाया-एतेषां खलु भदन्त ! परमाणुपुद्गलानां द्विपदेशिकानां स्कन्धानां मध्ये के केभ्यो बहुकाः;३ गौतम ! द्विपदेशिकेभ्यः स्कन्धेयः परमाणुपुद्गला पहुकाः०३ इति।
में- असंख्यात गुणित ही स्थान बनते हैं और उन्हीं स्थानों को लेकर उनमें असंख्यात गुणता आती है। अनंतगुणता नहीं। यह सब विषय अनुगम के भाग नाम के सप्तनद्वार में कथित "एएसिणं भंते!"इत्यादि सूत्रपाठ से जान लेना चाहिये। इस प्रकार द्रव्याता की अपेक्षा लेकर बहुत्व का कथन करके अब सूत्रकार प्रदेशत्व की अपेक्षा से आनुपूर्वी आदि દ્રમાં અસંખ્યાત ગણાં જ સ્થાન બને છે, અને એજ સ્થાનની અપેક્ષાએ તેમનામાં (આનુપૂર્વી દ્રમાં) અસંખ્યાત ગુણિતતા જ સંભવી શકે છેઅનંત ગુણિતા સંભવી શકતી નથી. ૮૮માં સૂત્રમાં અનુગામના ભાગર नामना सातभा सेतुं प्रतिपादन ४२ती मते सूत्रा “ एएसिंण" त्यात સૂત્રપાઠ દ્વારા આ વિષયનું વિશેષ વર્ણન કર્યું છે. તે તે સૂત્રમાંથી તે વોચી લેવું. આ રીતે દ્રવ્યર્થતાની અપેક્ષાએ આનુપૂવ ક આદિની અ૯૫બહુતાનું કથન કરીને હવે સૂત્રકાર પ્રદેશત્વની અપેક્ષાએ આનુવી આદિ દ્રવ્યના અપભવનું કથન કરે છે–