________________
अनुयोगन्द्रका टीका सूत्र ९० अल्पबहुत्त्वद्वारनिरूपणम्
૭.
णामिकः, तस्मिन् भावे भवन्ति, आनुपूर्वीद्रयाणामा नुपूर्वीत्वेव परिणामस्याना दिवाऽसंभवात्, उत्कर्षतो विशिष्टैक परिणामेन पुद्गलानाम संख्येयकालमेवावस्था - नातं । एवमनानुपूर्वोपाणि अवक्तव्यवद्रव्याणि च सादिपारिणामिके भावे एवं भवन्ति । औदयिकादीना व्याख् न कृता, अग्रे करिष्यमाणत्वात् ।। सू० ८९ ॥
मूलम् - एएसि णं भंते! णेगमववहाराणं आणुपुवीदवाणं अणाणुपुवीदवाणं अवत्तगदवाणं य दवट्टयाए पएस याए दवदुपए सट्टयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्लां वो विसेसाहिया वा ? गोयमा ! सव्वत्थोवाई णेगमववहाराणं अवत्तः व्वगदव्वाई दव्वड्डयाए, अणाणुपुवी दवाई दद्दट्टयाए विसेसाहियाई, आणुपुदवाई दवट्टयाए असंखेज्जगुणाई १ । पएसट्टयाएं सव्वस्थोवाई गमववहाराणं अणाणुपुवीदवाई अपएसट्टयाए । अवत्तवगदवाई पसट्टयाए विसेसाहियाई | आणुपुवीद वाई पट्टयाए अनंतगुणाई २ । दद्दटुपएस ट्टयाए सवत्थोत्राइं रोगमंत्रत्रहाराणं अवृत्तव्वगदव्वाईं दट्ट्याए । अणाणुपुर्वी दवाई दध:
4
शेष बची रहती है । कर्मों के उदय से होने वाले भाव औदधिक भांव हैं। जैसे कीचड़ के संबन्ध से जल में मलिनता होती है। पारिणामिक भाव के दो भेद हैं १ एक सादि पारिणामिक भाव और दूसरा अनदि पारिणामिक भाव । अनादि पारिणामिक भाव धर्मास्तिकायादिक अमूर्त पदार्थों में होता है। और मूर्त पौगलिक द्रव्यों में सादि पारिणामिक भाव होता है | ।। सू० ८९ ॥
ખાકી રહી જાય છે એજ પ્રમાણે ક્ષય અને ઉપશમને કારણે પણ કર્મની સ્થિતિ થાય છે કર્મોના ઉદયથી ઉત્પન્ન થતાં ભાવને ઔદિય ભાવ કહે છે જેમ કાદવને લીધે પાણી મલિન બને છે, એજ પ્રમાણે કર્મોના · ઉદયથી આમા પર કર્મારૂપી મેલ જામે છે પારિામિક ભાવના लेह - (१) साहि पारिए नि भावना सद्धभाव धर्मास्तिष यह अभूत નીચે પ્રમાણે બે ચૈામાં હોય છે અને મૂર્ત પૌદ્ગલિક દ્રબ્યામાં સાદિપારણામિક ભાવા सद्भाव होय छे. [सू०८७॥